SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [६], उद्देशक [३], नियुक्ति: [२५२...], [वृत्ति-अनुसार सूत्रांक १८५-१८७] अरति धारणादि प्रत वृत्यक [१८५१८७] श्रीआचा-VA तस्थ किं वा होइ ?, कत्थ अरति ?, असंजमे, रति संजमे, अरति अंभणितं अरतिपरीसहो, किमिति परिपण्हे, एगज्झत्थं वेग्गं | | मोक्खं वा अभिपत्थितं, विविहं वा धारए विधारण, इह हि दुचलाणि चलाणि अविणयबंति वा इंदियाई तेण किंचिवि दुबल" विहारए, भणियं च-कम्माणि अणण्णगरुयाणि अपुट्ठवाकरणं वा विरय रीयंत चिररातोसितं संधारणाए समुट्टिते 7 ॥२२३॥ [D उसणं आसेवियबहुलीकृततवोकम्माणं अरतीति किं विहारए ?, किमिति अक्खेवे, कहं अति धरेहिति ?, किं वा सा तस्स?, (सोविखणे खणे विचुमति, संजमे व रमति संजमति, भणियं च-'अमरोवमं जाणिय सोक्यमुत्तमं०'अहवा अरती किन्न धारए | जो संधारणाए समुट्टिते?,दवसंधाणं छिन्नसंधाणं अजिन्नसंधणं च, दब्बे अन्छिन्नसुनं कत्तति, रज्जू वा पट्टिअति, छिन्नसंधणं | कंचुगादीणं, भावे पसथ अपसत्य, छिन्नसंधणा य जहा कोयि असंजए किंचि कालं कोहस्स उबसम काउं पुणो रुस्मति, अच्छिन-IN संधणाई णिरुम्बद्धो चेव अर्णताणुवंधिकोहकसाओ, एवं माण माया लोभे य, पसस्थ भावच्छिन्नसंधणाजे खोवसमियाओ भावाओ | उदइयभावं गतो आसी पुणो खोबसमियं चेव जाव, अच्छिन्नसंधणाओ समुट्ठिय उयसामगसेढी खवयसेटी वा, तमेवं पसत्यभाव| संधणअच्छिन्नसंधणा य समुट्ठियं अहक्खायचरित्ताभिमुहं वा. अहवा तित्थगरगणधरा दुवालसंगगणिपिडगसंधगाय समुहिता, तंजहा-'अत्भासह अरहा' तं एवं संघणाए उवहितं संजमे अरती कहं धारए, धीर चिरराओसिगात्रोण भवति, भणियं च 'णारती सहती वीरे' से एवं संधणाए समुट्ठिते, पढिाइ य-संधिमाणे समुट्टिते, दवभावसंधणं परवेऊणं नाणादिपसत्थभावसंघर्ष संधिमाणे, सम्म उद्विते समुट्टिते, इह नाणाहिमागे जेणंति, जहा से दीवे असादीणे (आमासदीवे) दीवयति दिप्प-| यति वा दीवो, दवे दुविहो-आसासदीवो पगासदीचो, समुदे जहा काणणादीवाति, वसंतो सुण्णओ वा, तं पप्प मिष्णयो- ॥२२३॥ दीप अनुक्रम [१९८२०० मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि: [227]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy