SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [६], उद्देशक [२], नियुक्ति: [२५२...], [वृत्ति-अनुसार सूत्रांक १८१-१८४] प्रत वृत्यक [१८१ १८४० | श्रीआचा उपरतउपिच धम्म आयरियसमी उवसमस्स या समी, कामादितिसच्छेदाओ उपसंते, समोसमाणेति 'जुपी प्रीतिसेवणयोः नं || संग त्र- जहोदिडं झोसमाणे-फासेमाणे, एवं झोसंतस्स के गुणा भवंति ?-आदाणीयं परिणाय आदिजति आयत्ते वा आदाणीयं, जोषितादि चूर्णिः IYA भणित-संसारबीजं पलिय भणिय, तंजहा-प्रलीयते भवं येन, आदानमेव पलितं, परियाओ णाम सामष्णपरियाओ, नाण-II ॥२१५॥ | दसणपरियाओ, दीहेण वा अप्पेण वा परियाएणं, विगिचइ विसोहेति अवकिरति छडेति, पिहीकीरमाणं णिजरा, जिरति वाI' D|| तवोत्ति वा एगट्ठा, तत्थ बाहिरभंतस्तवो अधिकृत्य बुच्चति, तत्व इतरा इतरेहिं तत्थति तत्थ साहुविहारपायोग्गे गामे णगरे || "णिवेसे, इतरा इतरं इतरेतर, कम्मो गहितो, ण उद्धझ्याहिं देसीभासतो वाजं अभंतरं बुञ्चति, इतरा इतरं जंतको विणिकद्रुतरं । जाव दमगकुलं, एवमितरा इतरं इतरेतरं भवति, कुच्छिते सलतीति कुशलं, सो य एवं चरति, सकेसणाये सब्वेसणायो सुद्धेसणाए अलेवकडाए, चत्तारि उवरिल्ला, एताओ गच्छणिग्गयाणं, तत्थ पंचंसु अग्गहो अभिग्गहो अण्णतरियाए, सव्वेसणाएत्ति गच्छवासी सव्वाहिपि गिण्डंति, से मेहावी परिब्वए स इति जो सो आदिआदिसुत्तेहिं उवदिवो तंजहा, उधुप्रमाणों णियते धुणिला, कम्मधुणणाए उनहितो, मेहाए मेहया धावति, परि समंता सबओ ते गामादीणि, अहवा जावंति सगच्छो नाणिएहितो VA परिष्वए सुद्धेसणा परिब्बयमाणो, समणुण्णं वा लळू इतरं वा अतो सुब्भि अहवा दुम्भि, सुरभिगहणा गंधादिहीणं, अहवा सुद्धेWसणाए सम्वेसणाए से परिचागो गहितो, सुभि अहवा दुम्भि, गंधकामपरिचागो भणितो, एतं इंदियाहिगारे, अहवा तत्थ भेरवा अहवा तत्थ विहरतस्स भयाणगा भेखा सदा गहिता अकोसा, तद्यथा-णिम्भवणादि, एवं रूवाणिवि मेरवाई भवति, जहा 'तस्स पिसायस्म अयमेयारूवे वण्णावासे पणते, तंजहा-सीसं से गोकिलजसंठाणसंठिती', गंधावि अहिमडादि उब्वेयणया, ॥२१५॥ दीप अनुक्रम मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि: [21]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy