SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [६], उद्देशक [१], नियुक्ति: [२५०-२५२, [वृत्ति-अनुसार सूत्रांक १७२-१८०] धुतवादः श्रीआचा-- रांग सूत्र चूर्णिः ॥२०७॥ प्रत वृत्यक [१७२१८०] | अलं विसयासेवणयाए, उबदेस-एतं पासह 'तं पास मुणी' एतदिति जं भणितं रोगादि कम्मेणं दुक्खं भवतीति तप्पडिगारणि-ID | मित्तं च बासमारसगादिपाणा पाणे मुसावायाइसु त पसज्जए, तं एतं पस्स, जं च अण्णं, भणितं च-गंतुं गंतुं सीहो पुणो पुणो मग्गओ पलोएड । सुत्तत्थीवि हु एवं गतंपि सुन पलोएति ॥१।। मुणेति मुणी, हे मुणी, महंतं भयं महन्भय, विचित्तकम्मफलविवागं संसार, तम्भया पाणादिवायातिउज्झी, ण इति प्रतिषेधे, पतिवयणं प्रतिवातो, किंचिदवि तसं थावरं वा जोगत्रिकेण करण-VA त्रिकेण वा जाव परिग्गडं जहुदिढकमेण य 'आजाण भो' अश्वत्थं जाण, भो आमंतणे, जं करणीयं ण वा, अहवा जं भणितं वक्ख माणं च एतं अत्थं जाणह-पासह सहद, सोतुं इच्छा सुस्सा धूणणोबायजाणथं गुरुकुलणिवासी जं इमं णियगधुणणाहिगारे || N वट्टमाणे 'धुयवायं पवेदहस्सामि' धुयं भणितं, धुपस्स वादो धुव्वति जेण कम्मं तवसा, भणियं च-"जं अण्णाणी कम्म खवेइ | बहुयाहि पासकोडीहिं" णागज्जुणीया 'धुतोवायं पवेदइस्सामि' जेण कलत्रमित्तादि अहवा पसंगं, पण उवेज कम्म धुणति तं उपाय साहु आदितो वा वेदितं पवेदितं, पुण केइ पढमेण पन्चजसनेण धुणंति कम, केह वितिएणं जाव अट्ठमेणं, एतेसिं च सम्बेसि इमो चरित्तलाभोवातो, इह खलु अत्तत्ता तेसुतेमु'दहेति इह मणुस्सलामे, अत्तभावेण अत्तत्ताए उववअंति, | ण तु अबो उबवायंतो कोइ इस्सरो पयावई वा, सो उबवञ्जमाणो अत्तत्तेण उववाद, णस्थि भूतधातुपचयासंघातमित्तमेव, 'तेसु | तेसुत्ति उत्तमअहममज्झिमेसु, जेहिं पुष्वं सामन कयं सायगतं वा, मिच्छादिहिट्ठी वा पयणुकम्मा, (अमिसएण) अभिसंभृता| तत्थ अमिसेगो सुक्कसोणितबातो तया उववण्णमित्ता तत्तुल्ला भवंति, ततो अमिसेए भृता 'सत्ताई कललं भवति०' अनुपातो आरद्ध । जाव पेसि ताव अभिसेयभूता, अमिसंजाया च पिलगादिकमसो अंगं उर्वगं णासच्छिरासीसरोमाइकमेणं अक्खता, अमिणिविट्टा दीप अनुक्रम [१८६१९३] ॥२०७॥ मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि: [211]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy