SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ आगम “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [३], नियुक्ति: [२४९...], [वृत्ति-अनुसार सूत्रांक १५१-१५५] अनारंभादि श्रीआचासंग सूत्र चूर्णिः ॥१७॥ प्रत वृत्यंक [१५११५५] ण भवति, अतो पत्तेयं सुई, एवं दुक्खमवि, मिसं इक्खमाणो उजतं वा पेक्खमाणो उपेक्खमाणो, उवदेसो चेव, सो एवं उबेह- माणो 'वण्णादेसि णारमें' वणिज्जति जेण वष्णो, जं भणितं-तक्सोयसंजमों एव, आयजसा, आतं जसं उवजीवंति, तत्थ जे सम्म उपजीवति ते आतजसं उबजीवंति, तस्स वण्णस्स हेऊ णारमे किंचिदपि सब्बलोए, आरंभो णाम घातो, जंचारंभमाणस्स घातो भवति सत्तायं तं ण आरभे, लोगो तिविहो-उड़ाइ, कायलोगो बा, अहवा ण किंचित्ति सहसिलोगट्टयाए किंचि आतावणं वा वेदावच्चं वा अन्नतरं वा अतिसेसं आरमिज्जा, तंजहा-प्रावचनी धर्मकधी वादी नैमित्तिकस्तपखी च। विजा सिद्धः ख्यातः कविरपि चोद्भावकास्त्वष्टौ ॥१॥' अहवा 'वण्णोति रूवं बुचति, तस्स अड्डाए ण किंचि वमणविरयेणसिणेहोसवणण-| अभंगुब्बलणअंगारणादीया हत्धपादधोवणं वा आरमे, 'सबलोगे'ति जहा अप्पणो तहा अनेसिपिणारभे, णारंभावेति आरंभंतपि। अन्न न समणुजाणति, 'एगप्पमुहे' एर्ग अस्स मुहं एगचित्तो एगमणो सारपदाभिमुहो 'विदिसम्पतिपणो' दिस्सति जेण सा |दिसा तं विदिसं मिसं तिण्णो विदिसप्पतिण्णो, तत्थ सम्मत्तनाणचरिचाणि दिसा, तब्बतिरित्ता विदिसा, सम्मने तानि तिण्णि तिसवाणि पावातियसताणि विदिसा, नाणस्सवि भारहरामायणाईणि विदिसा, चरिचे विसयकसाया रागादीया तिण्णि. गाहा, एवमादि विदिमाओ वाओ पतिण्णो, उबएससरवि' णिविण्णचारी अरए पदासु' णिविष्णो चरति णिन्विष्णचारी, सो य बाहिरम्भतरेसु वत्थूK णिन्वेदो भवति, बाहिरेसु सयणातिसु णिबिज्जति, तंजहा-'पुत्तोऽवि अमिप्पाय' माता भवित्ता धूता | भवति, एवमादि, चिरभवेवि णिविज्जति, 'होऊण पुणो 'सरीराओवि सुसंघिता संधी भवति, जहा सणकुमारचक्कवहिस्स, अहवा सबलोगेऽवि रागस्स मूलस्थाणं इत्थीओ ताहितो णिबिदति, जत्थ इमं सुन 'अरए पदासु' अहवा णिग्विष्णचारिस्स एतं | दीप अनुक्रम [१६४ ॥१७८।। १६८ मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि: [182]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy