SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [४], उद्देशक [२], नियुक्ति: [२२७-२३३], [वृत्ति-अनुसार सूत्रांक १३०-१३३] ज्ञान्यादि श्रीआचारांग सूत्र चूर्णिः ॥१४२॥ प्रत वृत्यंक [१३०१३३] D वदंति अदुवाधि नाणी' के एवं वकृति चिट्ठ कूरेहि कम्मेहि !, जं भणितं-सेवेति, जे अतीता ते भण्णं ति, एगे वदंति अदु वावि' एगे सम्मट्ठिी अदुवा-अहवा गाणी-सो चेव सम्मदिड्डी नाणी वदंति अदुवावि एगे, गतिप्रत्यागति०, सम्मदिट्ठी एवं वदंति | त एव नाणी, अहवा एगेत्ति एगनाणी अदुवा विनाणी-अणेगनाणिणो तस्सिस्सा, को अभिप्पाओ, जहा केवली पण्णवेह नहा चोद्दसपुचीवि, आवा एगे रायविषमुको सो चेव नाणी, अहवा एगे एकिया मिच्छादिट्ठी, किंबटुंति ?-'आवंति केआवंति' आवंति यावतेत्ति वुत्तं भवति, केयाति-जावंतिया केई, लोए मणुस्पलोए पासंडलोए वा समणा परतिस्थिया अभत्ता वा माहणा धीयारा पुढो वा तं पिहप्पिह परोप्परविरुद्धं विकापसो वा 'से विद्वं च णे'जे तेसिं तित्थगरा ते भणंति-दिहूं, अम्ह सुतं, तस्सि स्सेहि मतं अमिप्पेतं, किंचि दिई सुतंपि नामिप्रेतं भवति, एतेहिं तिहिषि पगारेहिं णाते विष्णातं, अहवा दिट्ठति वा सुतंति वा Vविण्णायति वा एगट्ठा, उई अहं तिरियदिसासु पाणवगदिसाए 'से सबओं' दिसिविदिसासु सुपडिलेहिनं-सुदिष्टुं 'सच्चे पाणा' सन्चे इति अपरिसेसा, परेसिं प्रायसो किमिगमादी जीचा, तेऽवि किर पंचिंदिया, केसिंचि वणसतिमादि, तेवि पंचिंदिया एप, ते सम्वे सन्यहा सम्बकाल हतब्बा जाच उदवेपन्या, कई ते धम्मट्टिता पाणा इतना इति भणति ?, भण्णति-जे उदेसिय ण पडिसिद्धति, तफलं च पण्णेति, अतो जे पाणा हगंति ते अणुणायंति, जति उदेसियं पडिसिद्ध होतं तो तम्बही पडिसिद्धो होतो, माहणा पुण धम्म उदिम्स जणनिमित्तं एवमाइक्खंति एवं भासंति इतव्या जाब उपवेषना, एतं पुनभणितं, चोदिता वा परेहिं एवं | भण्यांति-'एन्थवि जाण णस्थित्थ दोसो' अपि पदत्थे जहा अणुद्देसिए नहा उद्देसिएपि तिकरणसुद्धचा गस्थि अणुण्णादोसो, अणारियवयणमेनं, एवं मुणित्ता तत्थ जे ते आयरिया समणा य माहणा य ते एवमाइक्रवंति एवं भासंति, कतरेति ?, नाणदसणच दीप अनुक्रम [१४३ ॥१४२॥ १४६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि: [146]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy