SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत वृत्यंक [१११ ११४] दीप अनुक्रम [११५ १२४] श्री आचा गंग सूत्र चूर्णिः ॥११४॥ “ आचार” - अंगसूत्र - १ (निर्युक्ति:+चूर्णि :) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [२], निर्युक्तिः [२१४...], [वृत्ति अनुसार सूत्रांक १११-११४/गाथा - २] विवागो य सो दिनुबहो तं दण ण करेति, अहवा से हु दिनुभए मुणी, दिई जेण संसारियं जरामच्चुवावि भयं सारीरं माणसं च अप्पियसंवासाति पर आतउभयसमुत्थं स एवेगो लोगंसि परमदंसी, लोगो तिविहो- उड़ादि, छञ्जीवकायलोगो वा, परोसंजमो मोक्खो या परं परसतीति परमदंसी, सीतोसिणगार साधुचि वचति, जम्मा तिदुक्खमीरू 'विवित्तजीवी उवसंते' अणेसणाति दोसेहिं विविनं आहारति, दव्वविवित्तजीवी इस्थिपसुपंडगसंसत्तिविरहियासु बसहीसु वसमाणो, भावविवित्तजीवी रागदोसा भाविता जीवी असंकलितब संजमजीवी वा उवसंतो इंदियनोईदिएहिं 'समिते' इरियातिसमिते 'सहिते' नाणादि सहितो, अहवा विवित्तजीवितेण उवसमेण समितीहि य समयागतत्था सहितो 'सता' णियं स तेहिं चैव समितिमाइयेसु 'जते' चि जाति, केचिरकालं जते १, भण्णति- जाव मच्चूकालो ताय 'कालकंखी पडिब्बए' य पंडियमरणकालं खमाणो समंता गामनमरादीणि वये परिव्यये, जं भणितं जावजीवाए सीतंउंसिणचाई अहियासतो परिव्यय, किमत्थं एसो पयतो जावजीवाए अणुपालिअ १, न तु अप्पेण कालेन तबसा कम्माणि खविनंति ?, भण्णति'यहुं च वलु पावं कम्मं' बहुमिति मृदुत्तरपगतिवि हाणं दिग्पकालद्वितीयं तं च भगवं जाणइ, जहा ण एवं अप्पेण कालेन अवेति तेण तक्खवण्णत्थं भष्णति कालरुंखी परिव्ययति 'सरांसि घितिं कुम्ह'ति सम्भो हितं सबं संजमो वा सयं तत्थ करेह, अणलियं वा सबं, जावजीवाए संजमं अणुपालिस्वामि परिष्णा य जहापरिष्णं अणुपालतेण सचं, अष्णहा अलियं, तेण सबंसि घिति कुव्वमेव अहवा 'वीतरागा हि सर्वज्ञा, मिध्यान नुवते क्वचित् । आगमो ह्याप्तवचनं, आप्तं दोपक्षयाद्विदुः ॥ १ ॥ वीतरागोऽनृतं वाक्यं न ब्रुयाद् हेत्वसंभवात् ।" अतो सचं तित्थगरवचनं, सचं तंमि घिति कुous मिस्सामंतणं, किंच 'एत्थोवस्ते'ति सथपरिपक्वे अलिए सच्चाधिट्टितवाण या मुनि दीपरत्नसागरेण संकलिता आगमसूत्र -[०१], अंग सूत्र [०१] "आचार" जिनदासगणि विहिता चूर्णि: [118] पचादि ॥११४॥
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy