SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ बृहद्गच्छीय लेख समुच्चय ५१ उभया (६) कुलानंददायिनी सव्पुरत्नगर्भा मटकू । सत्पुत्र बुहरा गोपाला उभय कुलालंकरणा। सुशीला भार्या पुनी (७) पुत्र संग्राम जीझा । बुहरा संग्राम भार्या करमाई जीझाभार्या जीवादे प्रमुख सुकुटुम्ब युतेन ।। श्री भिन्नमाल । (८) वडगच्छे श्री वादीदेवसूरिसंताने। सुगुरु श्री वीरदेवसूरिः । तत्पट्टे श्री अमरप्रभ सूरिः तत्पट्टालंकार विजयवतां (९) गच्छ नायक पूज्य श्री श्री कनकप्रभसूरीश्वराणां । उपदेशेन ॥ प्रगट प्रतापमल्लेन । परोपकारकरणचतुरेण (१०) निजभुजोपर्शित वित्तव्यय पुण्य कार्य सुजन्म सफलीकरणेन । राजराजेन्द्र सभासंशोभितेन । सज्जन जन (११) मानस राजहंसेन । श्रीशत्रुंजयादि तीर्थावतार चतुष्टय पट्टनिर्मापणेन । श्री देवगुरु आज्ञा पालन तत्परेण । सर्व (१२) कार्य विदुरेण । श्रीमाल ज्ञाति बुहरा ( ? ) विभूषणेन । सर्वदा श्री जिनधर्म सकर्मकरण निर्दूषणेन । श्रीमन् । (१३) मंडपाचल निवासीय विजयवन् बुहारा श्री गोपालेन । मंडपपुर्यात् दक्षिण दिग् विभागे । तलहट्यां । श्री तारापुरे (१४) सुपुण्यार्थं । मनोवांधित दायक सप्तम श्री सुपार्श्व जिनेद्रस्य सर्वजनसंजनिताल्हादः सुप्रसादः प्रसादः कारितः (१५) स गोपालः शिलाभरण विलसत्वृत्तिरमलो । विनीतः प्रज्ञावान् विविध मुक्तारम्भ निपुणः ॥ जिनाधीनः स्वांत: (१६) सुगुरुचरणाराधनपरः पुनीभार्यायुक्तो भवति गृहस्थाश्रमसुखं ॥ १ ॥ चिरं नंदतु ॥ सर्वशुभं भवतु ॥ श्रीरस्तु ॥ (२४२) मुनिसुव्रत - पंचतीर्थी ॥ सं० १५५१ वैशाख सुदि ११ सोमे उपकेशज्ञातीय माडदेचागोत्रे सा० मेलात्मज । सा० झांझा भा० पदी पु० भूदावर स्वनिमित्तं बिंबं मुनिसुव्रत । प्र० बृह० भ० श्रीधनप्रभसूरिभिः ॥ (२४३ ) शांतिनाथ - पंचतीर्थी ॥ संवत् १५५२ वर्षे फागुण वदि ८ सोमे सोनगोत्रे सा० नाथू पु०सा० साधारण पु०सा० देदा भा० देवलदे नाम्न्या स्वपुण्यार्थं कुटुम्बश्रेयसे श्रीशांतिनाथबिंबं कारितं प्रतिष्ठितं श्रीबृहद्गच्छे श्रीज्ञानचन्द्रसूरिभिः श्रीछल्ली वास्तव्यम् ॥ (२४४ ) शांतिनाथ - पंचतीर्थी संवत् १५५६ वर्षे वैसाख सुदि १३ रवौ उसवालज्ञातीय श्रे० खेता भा० संपुरी सु०श्रे० खोना भा० वीरु सुत लखा भार्या लखमादेभ्यां सहितेन स्वश्रेयोऽर्थं श्रीशांतिनाथबिंबं कारितं वडगच्छे प्र० देवचंद्रसूरिभिः । शेरपुरग्रामे । २४२. सेठ जी का घर देरासर, कोटा, प्र०ले० सं०, भाग १, लेखांक ८६०. २४३. विजयगच्छीयमंदिर, जयपुर, वही, भाग १, लेखांक ८७०. २४४. गणेशमल सौभाग्यमल का मंदिर, बम्बई, जै०धा०प्र०ले०, लेखांक २६९.
SR No.006200
Book TitleBruhadgacchiya Lekh Samucchay
Original Sutra AuthorN/A
AuthorShivprasad
PublisherOmkarsuri Gyanmandir
Publication Year2013
Total Pages82
LanguageHindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy