SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ३२ बृहद्गच्छीय लेख समुच्चय (१४८) अजितनाथ-पंचतीर्थी ____ सम्वत् १४८६ वर्षे वैशाख सुदि १३ सोमे दूगडगोत्रे मं०डीडा पु० वील्हाकेत निजश्रेयसे श्रीअजितनाथा बिंब कारतिं प्रतिष्ठितं बृहद् गच्छे श्री मुनिसुश्वरसूरिपट्टधरैः श्री रत्नप्रभसूरिभिः ॥ (१४९) सुमतिनाथ-पंचतीर्थी संवत् १४८६ वर्षे वैशाख सुदि १३ शनौ उ०ज्ञा०व्य० अमई भा० चांपलदे पुत्र सांगाकेन मूमण निमित्तं श्रीसुमतिनाथबिंब का०प्र० श्रीसत्यपुरीय गच्छे भ० श्रीललितप्रभ सूरिभिः ॥ (१५०) सुमतिनाथ-पंचतीर्थी सं० १४८६ वर्षे ज्येष्ठ सुदि १३ सोमे केल्हण गोत्रे सा० शिवराज भार्या नत्थि पुत्रेण साह आसुकेन स्व पित्रो श्रेयसे श्रीसुमतिजिन बिंबं प्र० बृहद्गच्छे श्रीमुनीश्वरसूरिपट्टे श्रीरत्नप्रभसूरिभिः ॥ (१५१) नमिनाथ-पंचतीर्थी ___ सं० १४८६ वर्षे ज्येष्ठ सुदि १३ सोमे श्रीनागूणागोत्रे सोमलशाखायां सा० वीरपाल जेसा ------------ नमिनाथबिंबं कारितं प्रतिष्ठितं श्रीबृहद्गच्छे श्रीमुनीश्वरसूरिपट्टे श्रीचन्द्रप्रभसूरिभिः ॥ (१५२) वासुपूज्य-पंचतीर्थी सं० १४८७ वर्षे माह वदि ९ भौमे उपकेश सा० मणुन भा० माल्हणदे पुत्र तिहुणा तोडा भार्या पूरि पु० सहजा सहि० पितृनि० श्रीवासुपूज्यबिंबं का०प्र० श्री बृ०भ० श्रीधर्मसिंहसूरिभिः ॥ १४८. मुनिसुव्रत जिनालय, मालपुरा, प्र०ले०सं०, भाग १, लेखांक २५७.. १४९. भण्डारस्थ प्रतिमा, चिन्तामणि जी का मंदिर, बीकानेर, बी० जे०ले०सं०, लेखांक ७३१. १५०. भण्डारस्थ प्रतिमा, चिन्तामणि जी का मंदिर, बीकानेर, बी०जै० ले०सं०, लेखांक ७३५. १५१. विमलनाथ मंदिर, सवाई माधोपुर, प्र०ले०सं०, भाग १, लेखांक २५९. १५२. चिन्तामणि पार्श्वनाथ मंदिर, किशनगढ़, वही, भाग १, लेखांक २६९.
SR No.006200
Book TitleBruhadgacchiya Lekh Samucchay
Original Sutra AuthorN/A
AuthorShivprasad
PublisherOmkarsuri Gyanmandir
Publication Year2013
Total Pages82
LanguageHindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy