SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ (१०८) श्री हीरप्रश्न अथ पुनः पण्डितकान्हर्षिगणिकृतप्रश्नास्तत्प्रति वचांसि च यथा. પત્રક ૧૯ ની પ્રથમ પુંઠી तथा-गुरुपूजासकं सुवर्णादिद्रव्यमुच्यते न वा ? तथा प्रागवे पूजा विधानमस्ति न वा ? तथा-कुत्र चैतदुपयोगि ? इति प्रसाधिमिति । प्रश्ना अत्रोत्तराणिगुरुपूजासत्कं सुवर्णादि गुरुद्रव्यं न भवति स्वनिश्रायामकृतत्वात्, स्वनिश्राकृतं च रजोहरणाद्यं गुरुद्रव्यमुच्यत इति ज्ञायते ॥ १० ॥ तथा हेमाचार्याणां कुमारपालराजेन सुवर्णकमलैः पूजा कृतास्त्येतदक्षराणि कुमारपालप्रबन्धे सन्ति ॥ ११ । तथा- "धर्मलाभ इति पोक्ते दुरादुच्छ्रितपाणये । सूरये सिद्धसेनाय ददौ कोटि नराधिपः ॥१॥ इदं चाङ्गपूजारूपं द्रव्यं तदानीन्तनेन सङधेन जीर्णोद्धारे व्यापारितमिति तत्प्रबन्धादौ श्रूयते । अत्रार्थे बहुवकतव्यमस्ति कियल्लिरच्यते इति प्रश्नत्रयप्रतिवचनानि ॥ १२ ॥ अथ पण्डितवेलर्षिगणिकृत प्रश्नास्तत्प्रतिवचांसि च यथा ५ ५ziz २२ नी दितीया पुढी तथा-नाणकपूजा गुरो क्वास्ति ? इति प्रश्नोत्तरम्- कुमारपालेन राज्ञा श्री हेमाचार्याणां पूजा सुवर्णकमलैः प्रत्यहं क्रियते स्म इति कुमारपालप्रबन्धादौ प्रौक्तमस्ति, तदनुसारेण नाणकपूजा पि साम्प्रतं क्रियमाणा : दृश्यते, तेषामपि धातुमयत्वात् । तथाऽत्र वृद्धवादोऽपि । “श्री सुमतिसाधुसूरीणां वारके - मा डवाचलदुर्गे मल्लिक श्री जाफरामिधानेन (श्रद्धादिसंसर्गाज्जैनधर्माभिमुखेन) सुवर्णटङ्ककैः गीतार्थानां पूजा कृता” इति ॥ ३ ॥
SR No.006122
Book TitleSwapna Dravya Ange Marmik Bodh
Original Sutra AuthorN/A
AuthorKalyansagarsuri
PublisherSimandhar Jinmandir Pedhi
Publication Year1995
Total Pages222
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy