SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ साधारणजिनस्तवः। त्रास्त्यर्थे मतुप्रत्ययः अस्त्यर्थे सर्वशब्देभ्यो मतुप्रत्ययः स्यादत्रान्येऽप्यस्त्यर्थे। यथा यशस्वी मायावी अत्र विन्प्रत्ययः । प्रज्ञाल अत्र लप्रत्ययः। प्रजिल अत्र इलप्रत्ययः कृषीबल अत्र बलप्रत्ययः इत्यादि। त्यजतीति त्यजन् अत्र शतृप्रत्ययः शत्रानशौ वर्तमाने काले स्तः। समानकालयोः क्रियायाः पुरतःतत्कतरि या विभाक्तिः यल्लिङ्गं यद्वचनं विभक्तिलिङ्गवचनानि शत्रानशोः पुरो भवन्ति । हन्तीति हन्ता अत्र तृप्रत्ययः। हणनहार देणहार इत्यादौ वाक्ये णकतृचौयथा कर्तरि विभत्यादिकं तथात्राप्यस्य कर्मणि षष्ठी स्यात्। मुच्यते इति मुच्यमानः अत्रानशप्रत्ययः यत्र ईतुंईजतुं इत्यादि प्राकृतवचने दृश्यते संस्कृते चयमान इति दृश्यते तत्रानशप्रत्ययःअस्य कर्त्तरि तृतीया स्यात् शिवं इच्छेत् शिवीयेत् अत्र क्यन्प्रत्ययः काम्य १ क्यन् २ णिज् ३ किप ४ क्यङ् ५ प्रत्ययान्तानि नामानि नामधातुत्वं यान्ति “अमाव्ययात्क्यन्व" ३।४२३। इतिक्यन्प्रत्ययः "क्यनि"
SR No.006111
Book TitleJain Stotra Sangraha Part 01
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy