SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ૩૧૬ હૈમ સંસ્કૃત ધાતુ રૂપાવેલી मा – मा. ५६. भाप (निट) मिमे વર્તમાના मिमीवहे मिमाथे मिमाते શ્વસ્તની मातास्वहे . मातास्महे मातासाथे माताध्वे मातारौ मातारः मिमीमहे | माताहे मिमीध्वे | मातासे मिमते | माता मिमीषे मिमीते હ્યસ્તની अमिमि अमिमीवहि अमिमीमहि | मास्ये अमिमीथाः अमिमाथाम् अमिमीध्वम् | मास्यसे अमिमीत अमिमाताम् अमिमत | मास्यते ભવિષ્યની मास्यावहे मास्यामहे मास्येथे मास्यध्वे मास्येते . मास्यन्ते વિધ્યર્થ यातिपत्त्यर्थ मिमीय मिमीवहि मिमीमहि | अमास्ये अमास्यावहि अमास्यामहि मिमीथाः मिमीयाथाम् मिमीध्वम् अमास्यथाः अमास्येथाम् अमास्यध्वम् मिमीत मिमीयाताम् मिमीरन् । अमास्यत अमास्येताम् अमास्यन्त આજ્ઞાર્થ આશીર્વાદાર્થ मिमै मिमावहै मिमामहै | मासीय मासीवहि मासीमहि मिमीष्व मिमाथाम् मिमीध्वम् | मासीष्ठाः मासीयास्थाम् मासीध्वम् मिमीताम् मिमाताम् मिमताम् मासीष्ट मासीयास्ताम् मासीरन् પરીક્ષા અદ્યતની ममे ममिवहे. ममिमहे | अमासि अमास्वहि अमास्महि ममिषे ममाथे ममिध्वे | अमास्थाः अमासाथाम् अमाध्वम्। ममे ममाते ममिरे - ध्वम् अमास्त अमासाताम् अमासत # 1111 III II1111 1111
SR No.006059
Book TitleHaim Sanskrit Dhatu Rupavali Part 03
Original Sutra AuthorN/A
AuthorDineshchandra Kantilal Mehta
PublisherRamsurishwarji Jain Sanskrit Pathshala
Publication Year2006
Total Pages392
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy