SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ૩૧૪ હૈમ સંસ્કૃત ધાતુ રૂપાવલી भृ - ५. ५६. म२७, पोषयु, पारपु. (मनिट) बिभर्मि बिर्षि बिभर्ति વર્તમાના बिभृवः बिभृथः बिभृतः बिभृमः | भर्तास्मि बिभृथ | भर्तासि बिभ्रति | भर्ता શ્વસ્તની भर्तास्वः भर्तास्मः भर्तास्थः भर्तास्थ भर्तारौ भर्तारः Uસ્તની ભવિષ્યન્તી. अबिभरम् अबिभृव अबिभृम | भरिष्यामि भरिष्यावः भरिष्याम: अबिभः अबिभृतम् अबिभृत | भरिष्यसि भरिष्यथः भरिष्यथ अबिभः अबिभृताम् अबिभरुः | भरिष्यति भरिष्यतः भरिष्यन्ति વિધ્યર્થ ક્રિયાતિપસ્યર્થ बिभृयाम् बिभृयाव बिभृयाम | अभरिष्यम् अभरिष्याव अभरिष्याम बिभृयाः बिभृयातम् बिभृयात अभरिष्यः अभरिष्यतम् अभरिष्यत बिभृयात् बिभृयाताम् बिभृयुः । अभरिष्यत् अभरिष्यताम् अभरिष्यन् આજ્ઞાર્થ આશીર્વાદાર્થ बिभराणि बिभराव बिभराम | भ्रियासम् . भ्रियास्व भ्रियास्म बिभृहि बिभृतम् बिभृत. भ्रियाः भ्रियास्तम् भ्रियास्त बिभर्तु बिभृताम् बिभ्रतु | भ्रियात् भ्रियास्ताम् भ्रियासुः પરોક્ષા बभृव बभार/बभर बभर्थ · बभार मद्यतनी (२० प्रार) बभृम | अभार्षम् अभाव॑ अभाह्म अभार्षीः अभाष्टम् अभाट ___ बभ्रुः | अभार्षीत् अभाषाम् अभाएः | (win ३५ पे७४ 33२ ५२ छे.) वस बभ्रतुः
SR No.006059
Book TitleHaim Sanskrit Dhatu Rupavali Part 03
Original Sutra AuthorN/A
AuthorDineshchandra Kantilal Mehta
PublisherRamsurishwarji Jain Sanskrit Pathshala
Publication Year2006
Total Pages392
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy