SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३०२ हामि जहासि जहाति अजहाम् अजहा: अजहात् जह्याम् जह्या: जह्यात् हा तवु. प. प. (अनिट् ) जहानि जहाहि / जहिहि / जहीहि जहातु વર્તમાના जहिव:/जहीव: जहिथः:/जहीथः जहित: जहीत: जह्याव जह्याम् जह्याताम् હ્યસ્તની अजहिव/अजंहीव अहितम्/अजहीतम् अजहिताम्/अजहीताम् अजहुः વિધ્યર્થ આજ્ઞાર્થ जहाव जहितम् / जहीतम् जहिताम्/जहीताम् શ્વસ્તની हातास्वः हातास्मः हास्यामि હૈમ સંસ્કૃત ધાતુ 'રૂપાવલી हातास्मि हातासि हातास्थः हातास्थ हाता हाता हास्यसि हातार: हास्यति जहिम: /जहीम: जहिथ / जहीथ ह अहिम/अजहीम अजहित / अजहीत जह्याम जह्यात जह्युः जहाम जहित / जहीत जहतु ભવિષ્યની हास्यावः हास्यामः हास्यथः हास्यथ हास्यत: हास्यन्ति
SR No.006059
Book TitleHaim Sanskrit Dhatu Rupavali Part 03
Original Sutra AuthorN/A
AuthorDineshchandra Kantilal Mehta
PublisherRamsurishwarji Jain Sanskrit Pathshala
Publication Year2006
Total Pages392
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy