SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ બીજાગણના કર્તરિરૂપ ईडे ईडिषे ईट्टे ऐडि ऐट्ठाः ऐट्ट ईड् - खा. प. वजाए. (सेट) ईडै ईडिष्व ईट्टाम् વર્તમાના ईव डा ईडाते ઘસ્તની ऐड्वहि ऐडाथाम् ऐडाताम् ईमहे ईडिता ईडिवे ईडितासे ईड ईडिता વિધ્યર્થ ईडीय safe ईडीथा: . ईडीयाथाम् ईडीध्वम् ईडीत ईडीयाताम् आज्ञार्थ ईडाव ईडाथाम् ताम् ભવિષ્યન્તી ऐड्महि ईडिष्ये ईडिष्यावहे ईडिष्यामहे ऐड्वम् ईडिष्यसे ऐड ईडिष्यते ईडिष्येथे ईडिष्यध्वे ईडिष्येते ईडिष्यन्ते ईडीमहि ऐडिष्ये ऐडिष्यथाः ईडीरन् ऐडिष्यत ૨૩૩ શ્વસ્તની ईडितास्वहे ईडितास्महे ईडितासाथे ईडिताध्वे ईडितारौ ईडितारः પરોક્ષા ईडाञ्चक्रे ईडाञ्चकृवहे ईडाञ्चकृमहे ऐडिषि ईडाञ्चकृषे ईडाञ्चक्राथे ' ईडाञ्चकृढ्वे ईडाञ्चक्रे ईडाञ्चक्राते ईडाञ्चक्रिरे આશીર્વાદાર્થ ईडाम है ईडिषीय ईडिषीवहि ईडिषीमहि ईडिध्वम् ईडिषीष्ठाः ईडिषीयास्थाम् ईडिषीध्वम् ईडताम् ईडिषीष्ट ईडिषीयास्ताम् ईडिषीरन् ऐडिष्ठा: ऐडिष्ट ક્રિયાતિપત્યર્થ ऐडिष्यावहि ऐडिष्यामहि ऐडिष्येथाम् ऐडिष्यध्वम् ऐडिष्येताम् ऐडिष्यन्त अद्यतनी (पहेलो प्रहार ) ऐडिष्वहि ऐडिष्महि ऐडिषाथाम् ऐडिड्वम्/ध्वम् ऐडिषाताम् ऐडिषत
SR No.006059
Book TitleHaim Sanskrit Dhatu Rupavali Part 03
Original Sutra AuthorN/A
AuthorDineshchandra Kantilal Mehta
PublisherRamsurishwarji Jain Sanskrit Pathshala
Publication Year2006
Total Pages392
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy