SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ હૈમ સંસ્કૃત ધાતુ રૂપાવલી - लू- ५. ५४ - ५j (सेट) लुनामि लुनासि लुनाति વર્તમાના लुनीवः लुनीमः लुनीथः लुनीथ लुनीतः लुनन्ति શ્વસ્તની लवितास्मि लवितास्वः लवितास्मः लवितासि लवितास्थः लवितास्थ लविता लवितारौ लवितारः EEEEEEEEEEEETTE હ્યસ્તની ભવિષ્યન્તી अलुनाम् अलुनीव अलुनीम लविष्यामि लविष्यावः लविष्यामः अलुनाः अलुनीतम् अलुनीत लविष्यसि लविष्यथः लविष्यथ अलुनात् अलुनीताम् अलुनन् लविष्यति लविष्यतः लविष्यन्ति વિધ્યર્થ यातिपत्त्यर्थ लुनीयाम् लुनीयाव लुनीयाम | अलविष्यम् अलविष्याव अलविष्याम लुनीयाः लुनीयातम् लुनीयात | अलविष्यः अलविष्यतम् अलविष्यत लुनीयात् लुनीयाताम् लुनीयुः | अलविष्यत् अलविष्यताम् अलविष्यन् આશીર્વાદાર્થ लुनानि लुनाव लुनाम लूयासम् लूयास्व लूयास्म लुनीहि लुनीतम् लुनीत लूयास्तम् लूयास्त लुनातु लुनीताम् लुनन्तु | लूयात् लूयास्ताम् लूयासुः __EEEEEEEEEEEEEL આજ્ઞાર્થ लूयाः मधतनी (पडेदो प्र२) अलाविषम् अलाविष्व अलाविष्म अलावीः अलाविष्टम् अलाविष्ट अलावीत् अलाविष्टाम्अलाविषुः પરોક્ષા लुलव/लुलाव लुलुविव लुलुविम लुलविथ लुलुवथुः लुलुव लुलाव लुलुवतुः लुलुवुः
SR No.006059
Book TitleHaim Sanskrit Dhatu Rupavali Part 03
Original Sutra AuthorN/A
AuthorDineshchandra Kantilal Mehta
PublisherRamsurishwarji Jain Sanskrit Pathshala
Publication Year2006
Total Pages392
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy