________________
૬૭
श्लो. १ : अन्वय : नागं परिगृह्य, अस्य तोयं समूलं विक्षोभ्य च नीलभुजंगमस्य भोगे स्थितः अयं दामोदरः, मेघे स्थितः शक्रः इव आभाति ॥
परि+प्रनुं स भू.. परिगृह्ण-पठडीने समूलंमूलेन सह यथा स्यात् तथा-संपूर्ण रीते, हे तजिया सुधी. विक्षोभ्य - वि+क्षुभू । ४ नुं प्रेर४. सं. भू. है. भणभणावीने, उभोणा नामीने. तोयं पाए. नीलभुजङ्गमस्य भोगे स्थितः - मणा नागनी || ३५२ रा. नील: भुजङ्गमः (.) तस्य णा नागनी; भोगे-३|| ७५२. मेघे स्थितः शक्रः इव वाहन उपर रसा न्द्र भेवा; ४न्द्र वरसानो हेव छे. दामोदरः-३ष्णु; दाम उदरे यस्य सः (५. श्री. ) तेभने माझ्यावस्थाभां यशोहा भाताये દારડાથી બાંધ્યા હતા; પણુ દાર ું ખૂટે જ જતું હતું; આ ચમત્કારને सीधे मनुं नाम हामोहर पड्यु तुं. सराव : तं मत्वात्मजभव्यक्तं मर्त्यलिङ्गमधोक्षजम्। गोपिकोलूखले दाना बबन्ध प्राकृतं यथा ॥ तद्दाम वध्यमानस्य स्वार्भकस्य कृतागसः । द्व्यङ्गुलोनमभूत्तेन संदधेऽन्यच्च गोपिका । ( भागवत : १० २५६ : सध्या ८ : लो. १४, १५. वगेरे) आभाति-शोले छे; आ+भा ञ. २, परस्मै. वर्त हैं. उ ५. ओ. १.
00
लो. २ अन्वय परिविस्फुरन्तं कालियं निर्भर्त्स्य मूर्धाश्चितैकचरणः, बलबाहुकेतुः, अहं विषोल्बणफणस्य महोरगस्य भोगे सललितं रुचिरं इल्लीसकं वहामि ॥
परि+वि + स्फुर् . ६, पर्त है. युं. द्वितीया थे. १. यारे भानुमेथी भूम ४ थरथरता; निर्+भर्स् ग १ आत्मने. तिरस्कार ४२वो; नुं सं. भू. है. मूनि अञ्चितः एकः चरणः यस्य सः ( म. श्री. ) मूर्धाञ्चितैकचरणः - भाथा उपर नेनेोपग शोभी 29. zaging:-ung: ing: ra ( ++f. ); wa: aging: