________________
मोर ३७ अहं गोपालस्य शताः । ३७. अहं गोपलाय शतं
रूपका धारयामि।। रूपकान् धारयामि । ३८. प्रभवति कन्यां माता।। ३८. माता कन्यायाः प्रभवति । ३९. मामग्रे किं तिष्ठसि ।। ३९. ममाग्रे किं तिष्ठसि । ४०. अलं तं बहु ताडयितुं ४०. अलं तं बहु ताडयित्वा, सोऽत्यशक्तः।
सोऽत्यशक्तः। ४१. दिवसे त्रिः संध्यापा- । ४१. दिवसस्य त्रिः संध्यामसीत।
पासीत। ४२. राज्यस्योपरि चण्डवर्मा । ४२. राज्यं चण्डव शास्ति।
शास्ति । ५३. अहं शत्रु हत्वा स न्य- ४३. मया शत्रौ हते स न्यवर्तत्
वर्तत। ४४. न मयि द्रुह्यति नाहं ४४. न मह्यं द्रुह्यति नाहं तस्मा अधिद्रुह्यामि।
तमधिगुह्यामि। ४५. रामो रावणं हत्वा बिभी- ४५. रामेण रावणे हते विभी__षणो लंकाराज्ये स्थापितः। षणोलंकाराज्ये स्थापितः। ४६. रामाय द्वौ पुत्रावास्ताम् । ४६. रामस्य द्वौ पुत्रावास्ताम् । ४७. अहं पुत्रस्य वियोगं न ४७. अहं पुत्रेण वियोग न सहामि ।
सहे। ४८. गोपालो नाम वयस्येन। ४८. गोपालेन नाम पयस्येन सहागच्छम् ।
सहागच्छम् । ४९. अयं ममचिरंतनः पयस्यः ४९. अनेन मम चिरंतनेन भवितव्यः।
यस्येन भवितव्यम् । ५०. कांची नाम नगर्याम् ५०. कांच्यां नाम नगर्यो धन.. धनमित्रनाम वणिगवसत्।। मित्रनामा पणिगवसत् ।