________________
१७१
तात मन्यसे-424 तो तभने जे प्रमाणे सागते प्रमाणे तमे ४२।. तात-वडीसने मेसावा माटे १५२॥य छे.
१७. अ-क्य : पवम् उक्तः भगवान् वशी अच्युतः मनुः मत्स्यं गङ्गाम् नदीम् अनयत् तत्र च पनं स्वयम् प्राक्षिपत् । .. वशी-सर्व याने १६ मना२, तेंद्रिय. अच्युत(पोताना भाथा), न च्युतः अच्युतः; घ्यु १. १, आत्मने. नु (४०) भू.. च्युत-पातत थयेस. स्वयं प्राक्षिपत्-नते नायो.
१८. अ-३५ : (हे) अरिंदम, स मत्स्यः कंचित् कालं तत्र ववृधे । ततः मनु पुनर् दृष्ट्वा मत्स्यः वचनम अब्रवीत् ।
ववृधे-वृधू १. १, सात्मने. पक्ष भू. ३ ५. वधवा सायो. किंचित् कालम्-
४४ मत. किंचित् व्या४२९१ हाटये . भूस छ; कंचित् ४ मे. अरिंदम-अरिं दाम्यति (७५० त०)
શત્રુને કાબૂમાં રાખનાર. - १९. अन्य : (हे) प्रभो बृहत्त्वात् गङ्गायाम् चेष्टितुम् न हि शक्नोमि । (हे) भगवन् , प्रसीद माम् आशु समुद्र नय इति।
बृहत्त्वात्-भाटपाथी. आशु-मेम. प्रसीद-प्रसिद् ग. १, ५२२. प्रसन्न थामे. .
२०. अन्वय : (हे) पार्थ, ततः मनुः (तं) मत्स्य गङ्गासलिलात् स्वयम् उद्धृत्य समुद्रम् अनयत् तत्र च पनम् अवासृजत्।
. अनयत्-सा गयी. पार्थ-पृथायाः अपत्यं पुमान् पृथाउतानो पुत्र. अवासृजत्-नामी हाया; अव+सृज् . १, ५२२भै. स्तन भु. ३ ५. से. 4.