________________
धर्मसारथये धर्म - वर- चातुरन्तचक्रवर्तिने व्यावृत्तच्छद्मने अप्रतिहतसम्यग्ज्ञानं - दर्शन - सद्मने ॥ ३ ॥
मूल
ॐ नमोऽर्हते जिनाय जापकाय तीर्णाय तारकाय बुद्धाय बोधकाय मुक्ताय मोचकाय त्रिकालविदे पारङ्गताय कर्माष्टक - निषूदनाय अधीश्वराय शम्भवे जगत्प्रभवे स्वयम्भुवे जिनेश्वराय स्याद्वादवादिने सार्वाय सर्वज्ञाय सर्वदर्शिने सर्वतीर्थो - पनिषदे सर्वपाषण्डमोचिने सर्वयज्ञफलात्मने सर्वज्ञकलात्मने सर्वयोगरहस्याय केवलिने देवादिदेवाय वीतरागाय ॥ ४ ॥
-
मूल ॐ नमोऽर्हते परमात्मने परमाप्ताय परमकारुणिकाय सुगताय तथागताय महाहंसाय. हंसराजाय महासत्त्वाय महाशिवाय महाबोधाय महामैत्राय सुनिश्चिताय विगत- द्वन्द्वाय गुणाब्धये लोकनाथाय जित-मार - बलाय ॥ ५ ॥
-
मूल ॐ नमोऽर्हते सनातनाय उत्तम - श्लोकाय मुकुन्दाय गोविन्दाय विष्णवे जिष्णवे अनन्ताय अच्युताय श्रीपतये विश्वरूपाय हृषीकेशाय जगन्नाथाय भूर्भुवः स्वः समुत्ताराय मानंजराय कालंजराय ध्रुवाय अजाय अजेयाय अजराय अचलाय अव्ययाय विभवे अचिन्त्याय असंख्येयाय आदि-संख्याय आदि केशवाय आदिशिवाय महाब्रह्मणे परमशिवाय एका नेका- नन्त-स्वरूपिणे भावाभाव-विवर्जिताय अस्ति नास्ति द्वयातीताय पुण्य-पाप-विरहिताय सुख-दुःख-विविक्ताय व्यक्ता - व्यक्त स्वरूपाय अनादि-मध्य-निधनाय नमोऽस्तु मुक्तीश्वराय मुक्ति - स्वरूपाय ॥ ६ ॥
-
मूल ॐ नमोऽर्हते निरातङ्काय निःसङ्गाय निःशङ्काय निर्मलाय निर्द्वन्द्वाय निस्तरङ्गाय निरुर्मये निरामयाय निष्कलङ्काय परमदैवताय सदाशिवाय महादेवाय शङ्कराय महेश्वराय महाव्रतिने महायोगिने महात्मने पञ्चमुखाय मृत्युञ्जयाय अष्टमूर्त्तये भूतनाथाय जगदानन्दाय जगत्पितामहाय जगत्देवाधिदेवाय जगदीश्वराय
શક્રસ્તવ
૧૫૯