________________
मूल - सर्वसमर्थाय सर्वप्रदाय सर्वहिताय सर्वाधिनाथाय कस्मैचन क्षेत्राय पात्राय तीर्थाय पावनाय पवित्राय अनुत्तराय उत्तराय योगाचार्याय संप्रक्षालनाय प्रवराय आग्रेयाय वाचस्पतये मांगल्याय सर्वात्मनीनाय सर्वार्थाय अमृताय सदोदिताय ब्रह्मचारिणे तायिने दक्षिणीथाय निर्विकाराय वजर्षभ-नाराच-मूर्तये तत्त्वदर्शिने पारदर्शिने परमदर्शिने निरुपमज्ञान-बल-वीर्यतेजः-शक्त्यैश्वर्य मयाय आदिपुरुषाय आदि-परमेष्ठिने आदिमहेशाय महाज्योतिःसत्त्वाय महाचिर्धनेश्वराय महा-मोहसंहारिणे महासत्त्वाय महाज्ञामहेन्द्राय महालयाय महाशान्ताय महायोगीन्द्राय अयोगिने महामहीयसे महाहंसाय हंसराजाय महासिद्धाय शिव-मचलमरुज-मनंत-मक्षय-मव्याबाध-मपुनरावृत्ति-महानन्दं महोदयं सर्वदुःखक्षयं कैवल्यममृतं निर्वाणमक्षरं परब्रह्म निःश्रेयसमपुनर्भवं सिद्धिगति-नामधेयंस्थानंसंप्राप्तवते चराचर-मवते नमोऽस्तु श्री महावीराय त्रिजगत्स्वामिने श्री वर्धमानाय ॥१०॥ मर्थ : ५२मात्मा व छ ?
૧૦૮
શકસ્તવ