________________
(5) प्रवर्तनश्रीशत्रुंजयादिकरमोचनादिविदितयशसां लुंपाकमतेश ऋ० मेघजीनाम्नो दत्तदीक्षाणां भट्टारक—
(6) श्रीहीरविजयसूरिणां मूर्तिः का० प्र० च तत्पट्टालंकार कारिभिः पातिसाह श्री अकब्बरसभालब्धजयवादम
(7) नोहारिभिः गोवृषभमहिषीमहिषवधमृतध नादानबंदिग्रहण निवारकफुरमानधारिभिः भट्टारक श्री ६
(8) श्रीविजयसेंनसूरिभिः महोपाध्याय श्रीसोमविजयगणिपरिवृतैः पत्तनादिमहं ० अबजीप्रमुखसकलसंघेन वंद्यमाना चिरंनन्दतात् ॥
( ३ ) राधनपुर
संवत् १६७० वर्षे मागसिर द्वितीयानन्तरतृतीया श्रीहीरविजयसूरीणां मूर्तिः ॥ श्रीराजघन्यपुरीय श्रीसंघेन कारिता । प्रतिष्ठिता च श्रीअहम्मदावादनगरे परीक्षक भीमजीप्रतिष्ठा (ष्ठिता) यां श्रीतपागच्छे सर्वजनगीयमाने गुणगणप्रधानसद्गुरुबिरुदावदातनैरकराजाधिराजदीयमानाभयदानादिस्फुरन्मानप्रवर्द्धमानयशोविख्यात भट्टारक श्रीहीरविजयसूरिपट्टलक्ष्मीपक्ष्मलाक्षी (क्षि) वक्ष [ : ] स्थलालंकारहारप्रभूतपृथ्वींपतिपरि... आमवादिवादनप्रकारभट्टारक श्रीविजयसेनसूरिभिः ॥
સંવત ૧૬૭૦ ના માગશરની બીજ પછીની श्रीg..... શ્રીહીરવિજયસૂરિની મૂર્તિ શ્રીરાધનપુરના શ્રીસંઘે કરાવી અને અમદાવાદ નગરમાં પરીક્ષક ભીમજીએ પ્રતિષ્ઠિત કરેલ શ્રીતપાગચ્છમાં બધા માણસોથી
ગવાતા, ગુણોના સમૂહમાં મુખ્ય સદ્ગુરુ બિરુદવાળા, અનેક રાજાધિરાજોને જેમણે અભયદાનનો ઉપદેશ આપ્યો છે તેવા, વધતા યશવાળા, વિખ્યાત, ભટ્ટારક શ્રીહીરવિજયસૂરિની પટ્ટલક્ષ્મી......વક્ષઃ સ્થલના અલંકાર હાર પ્રભૂત પૃથ્વીપતિ પરિ...... આમવાદિવાદનપ્રકારભટ્ટારક શ્રીવિજયસેનસૂરિએ.
(५) मालपुरा मुनिसुव्रत मन्दिर
॥ संवत् १६९० वर्षे जेठ वदि ११ दिने गुरुवारे ॥ श्रीहीरविजयसूरिबिंबं कारितं श्रीसंघेन । पातस्याहि श्रीजहांगीरप्रदत्तमहातपाविरुदधारकभट्टारक श्री १६ श्रीविजयदेवसूरिभिः प्रतिष्ठितं ॥
३०९