________________
जगद्गुरुश्रीहीरविजयसूरिरचित श्रीनाभेयजिनस्तवन-फागु
ॐ नमःसिद्धम्
त्रिभुवनप्रभुताभवनक्रमौ प्रसभभक्तिवशेन नतस्तव । प्रथमतिर्थपते! स्तुतिगोचरं सुविनये विनयेन नतामरम् ॥ १ ॥
(यमकबन्धः) अथ छन्द रासकाख्यम् ॥ सकलकलायुतसोमसमानन सुरनरकिन्नरविहितसुमानन। मानवहितकृतदान (दान) तुं जय जय मानवहिलकृतदा(दा)न तो॥२॥ (छन्दस्त्रिपदी) सकलमहाजनमानसमोहन निर्जितमानमनोभवमोहन।
. . •मोह महारिसमूह तुं जय० ॥३॥ विश्वपितामह निर्गतपातक कांतनमोजनिताऽमृतसातक।
जातमहोदय देव तुं जय० ॥४॥ गुं(गु) णमणिरोहण-रोहण भूधर विनयनतामितमा(मा) नवकन्धर।
बन्धुरदर्शन नाथ तुं जय० ॥५॥
काव्यम् धन्योऽहं जगतीतले जिनपते ! नाभेय ! नेतस्तरां ! प्राप्तोऽहं कृतकृत्यतां च भगवन् ! विश्वत्रयालंकृते!! संसारार्णवमद्य तीर्णमिव हे ! तन्मन्यमानो मुं(मु)ने! नाथस्त्वं मयका यतः कलियुगे लब्धो ह्यलब्धः पुरा ॥६॥ MIRROR३०१BILMHOOL