________________
॥ ८
॥
प्रकटप्रभाभवनं भुवनाऽर्ध्या हीरविजयसूरीन्द्राः । तत्पटे विजयन्ते विजयश्रीदोलताललिता: मेवातमालवमरुस्थलमेदपाट-गौडादिदेशपतिसाहिअकब्बरेण । आकारितैः सबहुमानमनिन्द्यविद्यै-थैर्मध्यमण्डलमलङ्क्रियते स्म पूज्यैः ॥९॥ यद्वाक्प्रहृष्टहदयोऽवनिजानिमुख्यः श्रीमानकब्बरनृपः कृपया परीतः । 'वध्या न देहिन इहे ' ति वदन् वचांसि दत्ते स्म डाबरसरः शमिसिन्धुराणाम्
॥ १० ॥ यद्दर्शनात्प्राप्तपरप्रमोदः साहि स च द्वादश वासराणि । श्रीवार्षिके पर्वणि सर्व्वदेशे व्यधादमारेः पटहं पटिष्ठम् ॥ ११ ॥ सिद्धान्ततळकाव्यादिकवाङ्मयजलधिकनकशैलानाम् । परवादिगगर्चपर्चत-पळतविद्वेषिलीलानाम् कल्पकिरणावलीमुखबहुशास्त्रग्रथनलब्धसिद्धीनाम् ।। श्रीधर्मसागराऽभिध-वाचकचक्रैकचक्रभृताम् ऐदंयुगीनसुविहित-सद:सदनसदनस्त्नसदृशानाम् । महिममणिमण्डितानां वानरऋषिपण्डितानां च साहाय्यात्सज्जितोत्साहैर्विश्वोपकृतिकाङ्क्षिभिः । श्रीजीवाभिगमज्योतिः-करण्डाद्यनुसारिभिः वर्षे श्री विक्रमार्काद् ग्रहदहनरसश्वेतरश्मिप्रमाणे १६३९ । स्वातौ दीपोत्सवीयेऽहनिं निखिलकला-कौमुदीकौमुदीशैः । तैरेषा शास्त्ररेखा सहृदयहृदयानन्द कन्दाम्बु जम्बूद्वीपप्रज्ञप्तिवृत्तिर्विविधरसमयी-निर्ममे निर्ममेशैः ॥ १६ ॥ कुलकम् । तत्पट्टपूर्वपतपयोजिनीप्राणवल्लभप्रतिमैः । वरधर्मकर्मनिर्मितिकलाकलापेन्दुशितिकण्ठैः
॥ १७ ॥ २९९LD