________________
वीराः शूरास्तेषु मानः पूजा विद्यते यस्य स वीरमानः तत्सं० तथा मुला त्यक्ता ममता ममत्वं येन स मुलंममत स्तत्सं० तथा (आ) समन्तात् गमस्य ज्ञानस्य दानं उत्सर्गो विद्यते यस्य स आगमदानस्तत्संबो० तथा ता लक्ष्मीस्तस्या आलिः श्रेणिर्विद्यतेः यस्य स तालिस्तत्सं० रलयोरैक्यत्वात् तथा तमः पं हन्तीति तमोह : अर्थात् धर्मः तत्ररताः आसक्तास्तेषां लोपोऽर्थात्कष्टं स एव रोऽग्नि रतत्र सत् शोभनं पयो नीरं तमोहरतलोपरसत्पयोजः तत्सं० तथा आजिर्जेता तत्सं० एवंविध टे मातंगयक्ष त्वं काममत्यर्थं सूरीशहीरविजयस्य श्रीहीरविजयसूरेः प्रसन्नो भव इति क्रियाकारक संबंध: 1
इति यक्षस्तुतिः ॥ इति अवचूरिः ॥
२९७