________________
लिपिकृतविज्ञानद्रुमकक्षं रतिपतिविभवविदारणदक्षम् सर्वशुभङ्करजगदभिधानं नमति विजयदानं बहुमान्म् ॥ १० ॥ नेत्रानन्दकराननचन्द्रं
वेदाम्बुधिपारगमविनन्द्रम् दारितसोहभट्टार्यभिमानं मोदविजयदानंबहुमानम् ॥ ११ ॥ लम्पटकपटाचारकुठारं रजितविबुधहृदयकासारं वाचंगमनमजिनसंतानं मेरुविजयदानं बहुमानम् ॥ १२ ॥ इति बहुमानं सुमतिनिदानं सुगतिमहोदयपथयानम् कृतसुरगुरुगानं सुगुणनिधानं सकलचन्द्रकृतप्रणिधानम् ॥ १३ ॥ गगने रविचन्द्र विचरति भद्रं यावदहो वसुधापीठम् तावदमलसीलं सुविहितलीलं भजतविजयदानं सुगुरुम् ॥ १४ ॥
इति श्रीविजयदानसूरीश्वरस्वाध्याय समाप्त ॥
२९१MILINOD