________________
आसीद्वासववृंदवंदितपदद्वंद्वः पदं संपदां तत्पट्टांबुधिचंद्रमा गणधरः श्रीमान् सुधर्माभिधः । यस्यौदार्ययुता प्रहृष्टसुमना अद्यापि विद्यावती धत्ते संततिरुन्नतिं भगवतो वीरप्रभोर्गौरिव ॥ ३॥
सुप्रतिबुद्ध एतौ सूरी अभूतां तदनुक्रमेण । याभ्यां गणोऽभूदिह कोटिकाह्वश्चंद्रार्यमभ्यामिव सुप्रकाशः ॥ ४॥ तत्राभूद्वज्रिणां वंद्यः श्रीवर्षिगणाधिपः । मूलं श्रीवज्रशाखाया. गंगाया हिमानिव ॥ ५॥ तत्पट्टांबरदिनमणिरुदितः श्रीवसेनगुरुरासीत् । नागेंद्र-चंद्र-निर्वृति-विद्याधर-संज्ञकाश्च तच्छिष्याः ॥ ६॥ स्वस्वनामसमानानि येभ्यश्चत्वारि जज्ञिरे । कुलानि काममेतेषु कुलं चान्द्रं तु दिद्युते ॥ ७॥ भास्करा इव तिमिरं हरंतः ख्यातिभाजनम् । भूरयः . सूरयस्तत्र जज्ञिरे जगतां मताः ॥ ८॥ . बभूवुः क्रमतस्तत्र. श्रीजगच्चंद्रसूरयः । यैस्तपाबिरुदं लेभे बाणसिद्धयर्क १२८५ वत्सरे ॥ ९॥ क्रमेणास्मिन् · गणे हेमविमला: सूरयोऽभवन् । तत्पढ़ें सूरयोऽभूवन्नानंदविमलाभिधाः ॥ १०॥ साध्वाचारविधिः पथः शिथिलत: सम्यक्श्रियां धाम यैरुद्दधे स्तनसिद्धिसायकसुधारोचिनिभे १५८२ नेहसि । जीमूतैरिव यैर्जगत्पुनरिदं तापं हरद्भिर्भृशं सश्रीकं विदधे गवां शुचितमैः स्तोमैः रसोल्लासिभिः ॥ ११ ॥ OM २४९ / MMON