________________
[ tre] [३१] अनती:"तित्थगरगुणा पडिमासु, नस्थि निस्संसय विजाणतो । तित्थयरत्ते नमंतो, सो पावेइ णिजरं विउलं ॥११३० ॥ कामं उभयाभावाओ, तहवि फलं अस्थि मणविसुद्धिए । तिइ पुण मणविसुद्धिइ, कारणं होति पडिमाओं ॥ ११३४ ।। दसण-नाण-चरित्तेसु, निउत्तं जिणवरेहि सव्वेहिं । तिसु अत्थेसु निउत्तं, तम्हा तं भावओ तित्थं ॥११३९ ।।
(आवश्यकनियुक्ति) सौऊण तं भगवओं गच्छइ तहि गोयमो पहिअकित्ती । आरुहइ त नगवरं, पडिमाओ वंदइ जिणाणं ॥२९१ ॥
- (उत्तराध्ययनसूत्र अ० १० नियुक्ति) तित्थगराण भगवओ, पवयणपावणि अइसईड्ढिणं । अभिगमणःणमण-दरिसण-कित्तण- संपूअणा-थूअणा ॥ ३३० ।। जम्माभिसेअ-गिक्खमण-चरण-नाणुप्पया य निवाणे । देवलोअभवण-मंदिर-नंदीसर-भोमनगरेसु ॥ ३३१ ॥ अटावयमुजिते, गयग्गपयए अ धम्मचक्के अ.। पासरहावत्तनगं, चमरुप्पायं च वदामि ॥३३२ ॥ उण माहप्पं इसिनाम-कित्तणं सुरनरिंदपूया य । .. पोराणचेइयाणि य, इअ एसा दंसणे होइ ॥३३४ ।। .. (आचाराङ्ग स्कं० २ चू० ३ भावनाध्ययननियुक्ति
दर्शनभावना अधिकार)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org