________________
शुद्ध, शुभ, शुभाचार, शुभप्रद, शुभकर्मा, शब्दकर, शुचि, शिव, शोभा, शोभन, शुभ्र, सुर, शीध्रग, शीध्रगति, शीर्ण, शेष, शुक्र, शुक्रांग, शुक्ररुप, शक्तिमान, शक्तिमतांश्रेष्ठ, शंभु, शनैश्चर, शनैश्चरपिता, शळ, श्रीधर, श्रीपति, श्रेयस्कर, श्रीकण्ठ, श्रीमान्, श्रीमतांवर, श्रीनिवास, श्रीनिकेतन, श्रेष्ठ, शरण्य, शरण्यार्तिहर, श्रृतिमान्, शतबिन्दु, शतमुख, तापी, तापन, तारापति, तार्थ्यवाहन, तपन, तपनांबर, त्विषामीश, त्वरमाण, त्वष्टा, तीव्र, तेज, तेजसांनिधि, तेजसांपति, तेजस्वी, तेजोनिधि, तेजोराशि, तेजोनिलय, तीक्ष्ण, तीक्ष्णदीधिति, तीर्य, तिग्मांशु, तमिश्र (स्त्र) हा, तमः, तमोहर, तमोनुद, तमोराति, तमोध्न, तिमिरापह, त्रिविष्टप, त्रिविक्रम, त्रय, त्रेता, त्रिकसंस्थित, त्र्यक्षर, त्रिलोचन, तरणि, त्र्यंबक, त्रिलोकेश ।१०००।
यस्त्विदं शृणुयानित्यं पठेद् वा प्रयतो नरः । प्रतापी पूर्णमायुश्च करस्थास्तस्य संपद: ।।१।। नृपाग्नितस्क रभयं व्याधिभ्यो न भयं भवेत् । विजयी च भवेन्नित्यं स श्रेयः समवाप्नुयात् ॥२॥ कीर्तिमान् सुभगो विद्वान् स सुखी प्रियदर्शनः । भवोद् वर्षशतायुश्व सर्व बाधाविवर्जितः ।।३।। नाम्ना सहस्त्रामिद मंशुमतः पठे द् यः, प्रातः शुचिनियमवान् सुसमाधियुक्तः । दू रेण तं परिह रन्ति सदै वा रोगाः, भीताः सुपर्णमिव सर्वमहो रगेन्द्राः ॥४॥
इति श्री सूर्यसहस्त्रनामस्तोत्रं संपूर्णम् । ____ अमुं श्री सूर्यसहस्त्रनामस्तोत्रं प्रत्यहं प्रणमत्पृथ्वीपतिकोटीपकोटि संघट्टितपद कमलत्रिखण्डाधिपति
दिल्लीपति-पातिसाहि श्री अकब्बर साहि जलालदीनः प्रत्यहं श्रृणोति सोऽपि
प्रतापवान् भवतु ॥ 卐 जैनम् जयति शासनम् ॥
मन्त्र संसार सार...
૧૫૮
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org