________________
परमेष्ठी नमस्कारं सारं नवपदात्मकम् मुनमो अरिहंताणं आत्मरक्षाकरं वज्रपञ्जराभं स्मराम्यहम् ॥१॥ शिरस्कं शिरसि स्थितम् ॥२॥
ॐ नमो सिद्धाणं मुखे मुखपटं वरम् ॥२॥
मनमो आयरियाणं अङ्गरक्षाऽतिशायिनी ॥३॥
ॐ नमो उवज्झायाणं आयुधं हस्तयोर्दृढं ॥३॥
ॐ नमो लोए सव्वसाहूणं मोचके पादयोःशुभे ॥४॥
एसो पंच नमुक्कारो शिला वज्रमयी तले ॥४॥
सव्वपावप्पणासणो वप्रो वज्रमयो बहिः ॥५॥
मंगलाणं च सव्वेसि खादिराङ्गार-खातिका ॥५॥
મહાપ્રભાવા રય, શુદ્રોપદ્રવનાશિની ! પરમેષ્ઠિપદોદભૂતા, કથિતા પૂર્વસૂરિભિઃ III યશૈવ કુરુતે રક્ષાં, પરમેષ્ઠિપદૈઃ સદા | તસ્ય ન સ્ટાદ ભય વ્યાધિ-રાધિસ્થાપિ કદાચન l૮II
પ્રદર્શિત મુદ્રાપૂર્વક આ વજપંજર સ્તોત્ર
બોલી-આત્મરક્ષા કરવી.
स्वाहान्तं च पदंज्ञेयं, पढमंहवइ मंगलं । वप्रोपरि वज्रमयं, पिधानं देह-रक्षणे ॥६॥
Jain Education intervalona
For Personal & Private use Only
www.jainelibrary.org.