________________
उक्तञ्च - "भावत: प्रतिमामत्र जिनानां जन्तुरर्चयन् ।
लभते शिवसौख्यानि नृसौख्यस्य किमुच्यते ? ||१।। प्रत्याख्यानं दशविधं विवेकी यो व्यधान्नरः ।
अस्मात्तस्य क्रमात् स्वर्ग-सौख्यानि दशधा पुन: ।।२।। न्यायोपात्तं धनं यत्र कुर्वते पात्रसान् निजम्।
तेषां समृद्धयः सर्वाः सम्पद्यन्ते भवे भवे ।।८८६ ।। शैलमेकाहमत्रस्थो बिभर्ति भविकाग्रणी: ।
सुरासुरनृनारीभिः सेव्यते स सदा यत: ।।८८७ ।। शुद्धान्नवस्त्रपानाधैर्य: साधुं प्रतिलाभयन्।
मुक्तिनारीहृदानन्द-दाता स जायते नरः ।।८८८।। रूप्यस्वर्णसुवस्त्रादि यो ददात्यत्र भावतः ।
तदनन्तगुणं सोऽपि लभते लीलया जनः ।।८८९ ।। महातीर्थमिदं सर्वतीर्थोत्कृष्टं जगत्त्रये ।
तिर्यश्चोऽपि हि यद्वासात् सिध्यन्त्यन्तर्भवाष्टकम् ।।८९० ।। द्रुमा धन्या मयूराद्या: पक्षिण: पुण्यशालिनः ।
वसन्ति रैवते यत्र मनुष्याणां किमुच्यते ? ||८९१।। देवता ऋषयः सिद्धा गन्धर्वा किन्नरादयः।
सोत्साहाश्च समायान्ति यं सेवितुमनारतम् ।।८९२ ।। न ता औषधयो दिव्या न ता: स्वर्णादिसिद्धयः।
__ रसकूपा न ते यत्र गिरौ सन्ति न शाश्वता: ।।८९३ ।। गजेन्द्रपदमत्रास्ति कुण्डं तुण्डं शिवश्रियः ।
न यत्र जीवसंसक्ति: शक्ति: पापापनोदने ।।८९४ ।। परेषामपि कुण्डानां प्रभावोऽयं पृथक् पृथग् ।
षण्मासस्नानतो रोगा कुष्ठाद्या यान्ति जन्तुषु ।।८९५।।
रिनार: अंथोनी गोमा)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org