________________
શ્રી જિનપ્રભસૂરિ વિરચિત શ્રી રૈવતગિરિ કલ્પ
पच्छिमदिसाए सुरट्ठाविसए रेवयपव्वयरायसिहरे सिरिनेमिनाहस्स भवणं उत्तंगसिहरं अच्छइ । तत्थ किर पुर्वि भयवओ नेमिनाहस्स लिप्पमई पडिमा आसी । अन्नया उत्तरदिसाविभूसणकम्हीरदेसाओ अजियरयणनामाणो दुन्नि बंधवा संघाहिवई होऊण गिरिनारमागया । तेहिं रहसवसाओ घणघुसिणरससंपूरिअकलसेहिं ण्हवणं कयं । गलिआ लेवमई सिरिनेमिनाहपडिमा । तओ अईव अप्पाणं सोअंतेहिं तेहिं आहारो पच्चकखाओ । इक्कवीसउववासाणंतरं सयमागया भगवई अंबिआ देवी । उट्ठाविओ संघवई। तेण देविं दट्ठण जयजयसद्दो कओ । तओ भणिअं देवीए इमं बिबं गिण्हसु परं पच्छा न पिच्छिअव्वं । तओ अजिअसंघाहिवइणा एगतंतुकट्ठिअ रयणमयं सिरिनेमिबिंबं । कंचणबलाणए नीअं । पढमभवणस्स देहलीए आरोवित्ता अइहरिसभरनिब्भरेणं संघवईणा पच्छाभागो दिट्ठो । ठिअं तत्थेव बिंबं निचलं । देवीए कुसुमबुट्ठी कया जयजयहो अ कओ । एअं च बिंबं वइसाहपुण्णिमाए अहिणवकारिअभवणे पच्छिमदिसामुहे ठविअं संघवइणा । ण्हवणाइमहूसवं काउं अजिओ सबंधवो निअदेसं पत्तो । कलिकाले कलुसचित्तं जणं जाणिऊण ज्ञलहलंतमणिमयबिंबस्स कंती अंबिआदेवीए छाइआ ।
पुव्विं गुज्जरधराए जयसिंहदेवेणं खंगाररायं हणित्ता सज्जणो दंडाहिवो ठाविओ । तेण य अहिणवं नेमिजिणंदभवणं एगारससयपंचासीए विक्कमरायवच्छरे काराविअं । मालवदे समुहमंडणेणं साहुभावडेणं सोवण्णं आमलसारं कारिअं । चालुक्कचक्किसिरिकुमार - पालनरिंदसंठविअसोरट्ठदंडाहिवेण सिरिसिरिमालकुलुब्भवेण बारससयवीसे विक्कमसंवच्छरे पज्जा काराविआ । तब्भावुणा धवलेण अंतराले पवा भराविआ । पज्जाए चंडतेहिं जणेहिं दाहिणदिसाए लक्खारामो दीसइ | अणहिलवाडयपट्टणे य पोरवाड कुलमंडणा आसरायकु मरदेवितणया गुजरधराहिवइसिरिवीरधवलरज्जधुरंधरा वस्तुपालतेजपालनामधिज्जा दो भायारो मंतिवरा हुत्था । तत्थ तेजपालमंतिणा गिरनारतले निअनामंकिअं तेजलपुरं पवरगढमढपवामंदिरआरामरम्मं निम्माविअं । तत्थ य जणयनामंकि अं
ગિરનાર: ગ્રંથોની ગોદમાં
Jain Education International
For Personal & Private Use Only
२८
www.jainelibrary.org