SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ (३७) ॥ अथ प्रभातनां पच्चरकाण ॥ ॥प्रथम नमुक्कारसहिमुहिसहिनुं ॥ जग्गए सूरे, नमुक्कारसहिरं, मुठिसहिथं पञ्चस्काइ ॥ चनविहं पिाहारं, असणं, पाणं, खाश्मं, साइमं ॥ अन्नद्रणालोगेणं, सहसागारेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं, वोसिरे ॥ १॥ ॥ बीजं पोरिसि साढ पौरिसिनुं ॥ - उग्गए सूरे, नमुक्कारसहिरं, पोरिसिं, साढपोरिसिं, मुठिसहिरं, पच्चरका ॥ जग्गए सूरे, चनविहं पिाहारं असणं, पाणं, खाइमं, सामं ॥ अनन्छणालोगेणं, सहस्सागारेणं, पन्चन्नकालेणं, दि. सामोहेणं, साहुवयणेणं, महत्तरागारेणं, सबसमाहिवत्तियागारेणं, वोसिरे ॥२॥ ___॥त्रीजुं बियासणा एकासणाचें ॥ उग्गए सूरे, नमुक्कारसहिरं, पोरिसिं, मुहिसहिरं, पञ्चरकाश् ॥ जग्गए सूरे, चनविहं पि आहारं, असणं, पाणं, खाश्मं, साश्मं ॥ अन्नछणा जोगेणं, सहस्सागारेणं, पन्चन्नकालेणं, दिसामोहेणं, साहुवयपेणं, महत्तरागारेणं, सबसमाहिषतियागारेणं ॥ वि. Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005385
Book TitlePaushadh Vidhi
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages72
LanguageGujarati
ClassificationBook_Gujarati, Ritual, & Vidhi
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy