SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ घण्टाकर्ण महावीर ! सर्ववीर ! महाबल ! । गर्मस्थ बालकं रक्ष, रोगेभ्यो रक्ष बालकान् > पुत्रं च पुत्रिकां देहि देहि वितं बलं स्त्रियम् । दीर्घायुर्जीवनं देहि देहि मे वाञ्छितं फलम् श्रीशांतिश्रियं देहि देहि ब्रह्मबलं महत् । सर्वोत्रतिपदं देहि, मत्प्रियं कुरु सर्वदा त्वच्छकूत्या मे ध्रुवं सिद्धि, भूयान्मद्भक्तिशक्तितः । ॐ ह्रीं श्रीं कीं महावीर, साहाय्य मे कुरु ध्रुवम् ॐ श्रीं क्रौं महावीर, घण्टाकर्ण ! महाबल । वाञ्छितं देहि शीघ्रं, सर्वशक्ति प्रदेहि मे घण्टाकर्ण महावीर, मन्त्रयन्त्र प्रभावतः । वाञ्छितं सर्वलोकानां भवत्येव न संशयः पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् । विधार्थी लभते विद्यां, दारार्थी लभते स्त्रियम् यादशी यस्य वाच्छाऽस्ति, तस्य तादक् फलं भवेत् । घण्टाकर्ण महावीर - मन्त्राराधनतो ध्रुवम् पञ्चामृतस्य होमेन, गुग्गुलायैश्च होमतः । गुर्वाज्ञाऽनुभवेनैव, मन्त्रसिद्धिर्भवेद ध्रुवम् जैनशासनवीरोऽस्ति, सम्यग्दष्टिर्महाबलः । चतुर्विधस्य संघस्य वृद्धिकर्ता शुभङ्करः घण्टाकर्णमहावीरो - जयताज्जगती तले । Jain Educationa International ७४ For Personal and Private Use Only ॥५०॥ ॥५१॥ ॥५२॥ ॥५३॥ ॥५४॥ ॥५५॥ ॥५६॥ ॥५७॥ ॥ ५८॥ ॥५९॥ www.jainelibrary.org
SR No.005346
Book TitleGhantakarn Mahavir Dev
Original Sutra AuthorN/A
AuthorMahudi Jain Shwetambar Murtipujak Trust
PublisherMahudi Jain Shwetambar Murtipujak Trust
Publication Year1998
Total Pages84
LanguageGujarati
ClassificationBook_Gujarati
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy