SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ||८|| ॥९॥ ॥१०॥ ॥११॥ |॥१२॥ शाकिनीभूतवैतालान्, राक्षसांश्च निवारय । नवग्रहादिजां पीडां, शीघ्रं नाशय नाशय चतुर्थादिज्वरं मारी, द्रतुं सर्पविषं हर । अलर्कस्य विषं शीघ्रं, शृंगालविषमाहर वृश्चिकादिविषं तीव्र, जहि जहि निवारय । आकस्मिकविपत्तौ च, सहाय्यं कुरु सर्वदा प्रत्यक्ष दर्शनं देहि, मच्छ्रद्धा प्रीतिभक्तित : । विद्यां देहि धनं देहि, देहि पुत्रं च पुत्रिकाम् कीर्ति देहि यशो देहि, प्रतिष्ठां देहि च स्त्रियम् । सर्व मे वांञ्छितं देहि, सुखं शान्तिं प्रदेहि मे देहऽऽरोग्यं च मे देहि, दुष्टशत्रून् पराजय । ग्रन्थिञ्चरं महामारी, शमय शमय द्रुतम् घण्टाकर्ण महावीर ! सर्ववीरशिरोमणे ! । घातकेभ्यश्च मां रक्ष, रात्रौ दिवा च सर्वदा अपमृत्योः प्रयोगेण, नाशतो रक्ष मे सदा । मुष्ठितो रक्ष देवेश ! कुरु वीरं महाबल ! घण्टाकर्णमहावीर ! सर्वशक्ति प्रदेहि मे । आपत्कालेषु रक्षां मे, कुरुष्व कीर्तिरक्षणम् कुरुष्व मम सानिध्यं, सर्वदा सर्वशक्तितः । चतुर्विधस्य संघस्य, रक्षणं कुरु सर्वथा ॐ ह्रीँ श्रीँ की महावीर ! घण्टाकर्ण महाबल । ॥१३॥ ॥१४॥ ॥१५॥ ॥१६॥ ॥१७॥ ७० Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005346
Book TitleGhantakarn Mahavir Dev
Original Sutra AuthorN/A
AuthorMahudi Jain Shwetambar Murtipujak Trust
PublisherMahudi Jain Shwetambar Murtipujak Trust
Publication Year1998
Total Pages84
LanguageGujarati
ClassificationBook_Gujarati
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy