SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ કૃદન્ત પ્રક્રિયા (३१) सगऽहर्दिवाविभानिशाप्रभाभाश्चित्रकर्त्राद्यन्तानन्तकार बाह्ररुधनुर्नान्दी लिपिलिविबलिबक्तिक्षेत्रजङ्घाभगक्षणदारजन दोषादिन दिवसाट्ट: ५/१/१०२ ★ सूत्रपृथ० :- सपा - अहरू - दिवा-विभा- निशा -प्रभा - भास् - चित्र कर्तृ' - आदि - अन्त - अनन्त - कार - बाहुअरुर - धनु- नान्दी-लिपि - लि.वि - बलि-भक्ति-क्षेत्र - जङ्घा क्षपा- क्षणदा - रजनि - दोषा दिन दिवसात् टः ★ वृत्ति :- एम्योऽष्टाविंशतेः परात् कृगष्टः स्यात् । साकर इत्यादि फ्र वृत्यर्थ :- मा (मुत्रपृथ० सुन्नपना) २८ ही पर कृपातुनेट (भ) प्रत्यय थायछे नेम :सङ्ख्याकरः सख्यां करेति सङ्ख्या+कृ+ट (अ) या રનાર (બધાંજ શબ્દો આ રીતે બનશે) 0 :- महम्करः = अह करेराति अहन् + अम्+कृ+.. ऐकर्थो भी बम सोप अंतर्ति विभति पेक्षा पर थां शेलुप्यरि थी अहरू+कू+ट अतः कू कमि 2/2/4 47 ३ म् मतां अहस्करः थयुं सूर्य, दिवाकर. =स्प' विभाकरः = सूर्य, निशाकरः =न्यंद्र प्रभाकरः =स्य', भास्करः=सु५ चित्रकर (यत्रार कर्तुं करः = ४श्वर आदिकरः = श्रह्मा, लिपिकरः = साढी बगेरे विशेष :- 0टर ही भावे छे तेनाथी વિમારી વગેરે સિદ્ધ થાયછે. અન્યથા આથી આજ યાહાત [2220] (३२) क्षेमप्रियमद्रभद्रान् खाऽण् ५/१/१०५ ★ सूत्रपृथ० :- क्षेत्र- प्रिय मद्र-भद्रात् ख -अण् ★ वृति एभ्यश्चतुर्गः परात्कृगः खाऽणी स्थाताम् । क्षेमङ्कारः । क्षेमकारः -- वृत्यर्थ :- क्षेम, प्रिय, मद्र, मद्र थी पर कृ पातुने खाने अन् प्रत्यय थाछे क्षेमङ्करः पक्षे क्षेमकारः क्षण भरनारे। 0 क्षेम+कृ+ख = ( ख इत् छे तेथी म आगम खित्यनन्त्रारु० ३/२/१११) क्षेम+म+कृ+ख = (गुय) क्षेम+ म+कर+भ=क्षेमङ्करः पक्षे क्षेम+कृ+ मण्= ( वृद्धि) क्षेम + कार+भ=क्षेमकार; मेरी प्रियङ्करः, भद्रङ्करः पाय ★ मनुवृति :- ५/१/१० थी कुगः विशेष :- 0 एभ्यः (आयारथी) ? -0- तीर्थकर ( हेतुतच्छीलाऽनुकुले० भी ट तीर्थ+कृ+ट 0 खाने अणु विर्षा ते टना पाष मा. [ १११८] Jain Education International ( 33 ) मेघर्तिभयाभयात् खः ५ / १ / १०६ ★ सुत्रपृथ० :- मेघ ऋत भय अभयात् खः ★ वृति :- एम्यश्चतुर्भ्यः परात् कुगः खः स्यात् । मेघरा ऋतिङ्करः । भयङ्करः । श्रभयङ्करः । प्रियवशाद्वदः खः । प्रियंवदः वश वदः । द्विषत परं तपो निपानौ परिमाणार्थ कितनखात् पचः खः । प्रस्थंप मिरांपंचः । नखाचः । कुलानकरीषान् कपः खः । कूलकषा | करीकपा । પ્રવૃત્યથ :- मेघ, ऋति, भय ने अभय भथी पर कृ धातुने ख (अ) प्रत्यय पायछे मेघङ्करः = मेघा करोति - मेघ+कृ+ख मेघ+म+कर् + अ = (सौ मुमा व्यञ्जने● थी छ) मेघ+ इ + कर = मेघङ्करः = भेध करनार એજરીકે ऋतिङ्करः = लुभुमा हरनार शेष :- 0 त्याहि विवक्षार्थी र प्रत्यय भाषाय शेषवृति :- (e) प्रिय वशाद्वद: ५ /१/१०७ प्रिय मने वश थी पर बद् पातुने व प्रत्यय था 0 प्रियंवदः प्रिय भोजनार 0 बश वदः वश वेद = माधीन [५४८] (१०) द्विषन्तप- परन्तपौ ५/१/१०८ द्विगंतप भने परंतफ भन्ने ख प्रत्ययवाणा निपातन हा तप् = तपाव અથ સૂચક ધાતુ છે. [४] (11) परिमाणार्थ-भित नखात् पच: ५/१/१०८ परिमाण - भाप अर्थ प्रस्थ बसेरे हो, मित भने नख श्री पच् धातुने ख (म) प्रत्यक्ष थांबछे 0 प्रस्थ पचः = प्रस्थ भाष ने रांषनार 0 मितम्पच: परिमित शधनार 0 नखत्रम्पच: = નખ પાકી જાય તેવું અતિ ઉષ્ણુ રાંધનાર [૫૫] (१२) कुलाभ्र करीषात् कषः ५/१/११० कुल, अभ्र करीष हाथी पर कषू ५ तुने ख प्रत्यक्ष थाय छे. 0 कृलका मंडाने तोडनार (नही) 0 अभ्रङ्कः -सामने से ते अयु (महान) 0 करीषषा छाप्याने नारी (हवा) [५५१] [ १११८ ] (३४) सर्वात्सहच ५ /१/१११ - ★ सूत्र पृथ० : सर्वान् महः च ★ वृत्ति :- सर्वपूर्वात्सद्दे: कषेश्व खः स्यात् समहः सर्वकषः । फ्र वृत्यथ :- सर्व रस भने For Private & Personal Use Only www.jainelibrary.org
SR No.005138
Book TitleAbhinav Hem Laghu Prakriya Part 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1988
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy