________________
કૃદન્ત પ્રક્રિયા
* नन्दि वगेरे :- णि- अन्त-संज्ञाभां-नन्दनः, (पुत्र) वाशन. (ऋषि नाम ) मदन (महेश) दूषणः (राक्षस नाम) साधनः (रान्तनुं ^५) वर्धनः (ऋषि) शोभनः (ऋषि) रचन: (अनी संज्ञा )... सहनः, रमणः, दमन, रोचनः, विरेचन, विकर्तन, तपनः प्रतर्दनः, दनः, यवनः, पवन, लत्रणः ...स क्रन्दनः, सौंकर्णण ं, सौंहर्षण:,... सर्वदमनः, जनादनः वित्तवनाशन, मधुसूदनः,
0 अभंज्ञायाम्-रिपुदमनः, कुलदमनः परादौन, रोगनाशनः, अरिसूदनः... 0 नई नः, विभिषण, भूषण:, दर्पण:, जलनः 0 મૂત્રમાં મુઢેલ ખ વ આકૃતિગણ ને માટેછે. – તેથી સૂત્ર માં મુકેલ ધાતુ સિવાય અન્ય ધાતુઓ થી મન લાગેલા દેખાય તે તે આકૃતિ થી ગ્રહણ કરવું [2003]
(८) ग्रहादिभ्यो णिन् ५/१/43
સૂત્રપૃથ :- ग्रह - बादिभ्यः जिन्
★ वृत्ति :- गृह्णतीति ग्राही । तिष्ठतीति स्थायी वृत्यर्थ :- ( ग्रह वगेरेने णिन् - इन् प्रत्ययथायछे) 0 गृह्णाति इति - ग्रह् + णिन् = (१) ग्रह+इन् नुं प्रथमा ये. ब. ग्राही (शशिन् ना ३यो वा थशे 0 तिष्ठति इति-स्था+इनु=(आत ऐ: कुञ्ज ४ / ३ / स्थै+ इन = स्थाय्+इन् तु प्रथमा भे.व स्थायी
५१ था )
विशेष :- 0 ग्रहादि - भाट्टतिगणुने भाटेखे () * 2 ग्राही बगेरे :- ग्राही, स्थायी, उपस्थायी, मन्त्री, स मर्दी, उपरोधी, अवधी, अपराधी, उत्साही, उद्दासी, उमाखि, निश्रावी निशःयी, निवासी, निवापी, निरक्षी, कन्याहारी, असं व्यवहारी, अयाची, अवाजी, अबादी, भवासी, अकारी, अहारी, विभावी, अभिभावी, परिभावी, विशयी
[१०८४ ]
(८) नाम्युपान्त्यप्रीक्रुगृज्ञः कः ५/१/५४
d
★ सुत्र पृथ० : नामि-उपान्त्य - प्री-कृ-गृज्ञः कः ★ वृति :-- - नाम्युपान्त्येभ्यः प्रयादिभ्यश्चतुश्चि कः स्यात् क्षिपः प्रियः, किर, गिरः, शः ।
1 नन्दि-नन्दनः बगेरे नामोनी व्युत्पत्ति भाटे सिवम 12215414. FAT. - 4. 8. - જોવું * 2 ग्राही वगेरे प्रत्येक नामोनी व्युत्पत्ति सिषभ - ૫ ચમે ડબ્બામ પૃ. ૪૧ માં જેવી.
-
५१
धातुखाने तथा प्री कृगृत क (૫) પ્રત્યય થાય
0 नाभि पान्त्य - क्षिपति इति क्षिपः ईनार क्षिप्+क= (कू-इत् छे गुष्यु न थाय) क्षिप् + अ = प्रथमा मे व क्षिपः 0 प्री- प्रिणाति इति - प्रियः प्रिय प्री + क (अ) संयेोगात् २ / २ / ५२ थी प्रियू + अ
Jain Education International
0 कृ-किरति इति - किरः भू–कृ+क (अ)= ऋतांक्ङिति थी किंर् + अ
८
0 ज्ञा-जानाति इति ज्ञ - पंडित ज्ञा+क (अ) + (इडेरपुसि चाता० ४/३/७४ श्री आबे५) - ज्ञः विशेष :- 0 के प्रत्यभाकू द्वार कित् य માટે છે – તેથી ગુરુ નિષેધ થશે
તે
[2004]
(१०) घाम (पाट्वेदृशः श५ / १/५८
★ सुत्र पृथ: घ्राध्मापा दूवे दृशः शः
-
★ वृत्ति: :- एभ्यः शः स्यात् । शकार शिरकार्यार्थः । जिघ्र:, उद्धमः पिषः, उद्धयः, उत्पश्यः
ने श (अ) प्रत्स्य थायले शमांश इत् ते शितू टाय आहे प्र वृत्यर्थ : :- घ्रा, ध्मा, पा, दुधे, दृश् धातुओ
0 जि-सुधार
उद्घमा
धमनार 0 पित्र:- उद्धयः धावनार 0 उत्पश्य:- अयेलेनार - 0 प्रा+श - जिघ्रति इति - ( श्रौति कृ० ४/२/१० ८ थी जिन आहे) (जत्र + अ = जिघ्रः खेन्री मा नो घम् पाना पिब् दृश् न पश्य महेश थशे.
विशेष :- (0 उपसर्ग' सहित 'धातुप्रयोग छे. उद् + वे
उद्धयः
0 टूवे भांटू मर ही ने मारे छे तेथी (स्त्रीलिंगे) उद्+ट्वे + श+डी=उद्ध्य+ङी (अणत्रेये कण्०२/४/२०३२ ङी) उदधयी 0 घ्रा विना सहययी पी पित्र
१
वृत्यथ :- नाभि स्वर उपाय छे तेवा - चेतेः अनुपसर्गात्
४२ पा पति गय
-
-- २ नहीं
[ १७८५ ]
(११) साहिसातवेधु दे जिधारिपारि चेतेरनुपसर्गात् ५/१/५० * सूत्रपृथ० :- साही - साति-वेदि - उदेजि - धारि- पारि
-
★ वृत्ति :- एम्योऽनुपसर्गेभ्यः ण्यन्तेभ्यः शः स्थात् । साहयः, सातयः चेदयः, उद्देजयः, धारयः, पारथः, चेतथः વૃષય :- ઉપદ્મગ રહિત એવા શિ અન્ત बाजा साहिं, साति, वेदि, उदेज, धारि, पारि, चेति धातुयोने श (अ) प्रत्यय थाय छे.
For Private & Personal Use Only
www.jainelibrary.org