SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ઉપાન્ત્ય હૈં કે ૩ કેમ કહ્યો ! विवृत्सति पक्षे विवर्तिषते - तंवाने अडीं वृत् उपान्त्या छे. (वृत्-५-१० / 1783) भारे नियम नलागे पशु वृद्भ्यः स्यस्ना: 2 / 3 / ४५ श्री आत्मनेपद थाय - वृत् तो गुरु वत् थाय, पूरे वृने व सन्यस्य थी अन इथतां वि थशे. •न्यारै परस्मैपद भां न बृद्भ्य: ४/४/५५ था इट् निषेष, उपान्त्ये ४/३/४४ थी किद्वत् थतां गुणु निषेध थवाथी विवृत्सति थरी नाहि प्रेम ? आषित्वाने उष् तु स्व२राहि 0 सेटप्रेम ? बुभूति - भावाने भू धातु निछे. शेषवृत्ति :- कृन तनृत वा ४/४/५० સુત્ર ક્રમ – ૯૨૭) મુજ્બ વિકલ્પે ટ્ લે છે. તેયા – ( अनिट् ) निनृत्सति पक्षे ( इट् ) न्निर्तिप्रति ( इट् सन् થતાં વિશ્વ અભાવે ગુણ થશે) નાચાને ઇચ્છે છે, [2022] (13) इवृधभ्रस्जदम्भश्रियूर्णुभरसपिसनितनिपति वृद्रिद्रः सनः ४/४/४७ 1 " વૃત્ત્વ :- અને વુ હોય તેવા ધાતુઓ, ऋधू- भ्रस्ज्-दम्भ - श्रि-यु- उष्णु-भर् - - सन् - तन्-पत्-वृ तथा ही' ऋ है शन्त धातुभ्यो भने दरिद्रा धातुने सन् पूर्वे इट् वियेथाय छे प्रेम दिव् (ग-४ / 1144) भां मन्ते इव् छे. (१) अनिट् - दुध बति पक्षे ( २ ) इट्दिदेविषति - रभवाने ४२छे छे. ઉદાહરણું હવે પછીના સૂત્રેામાં છે. 0 ( ५- अ) मदिदेविषीत् 0 सन् भ ? देविता दिव् + ता ७. Jain Education International - --- અભિનવ લઘુપ્રક્રિયા [2022] (१४) ॠध ईतू ४/१/१७ विवज्जिते / विभ्रक्षति । भर्जादेशे, विमर्शति / बिभर्जिषति મૈં નૃત્ય :- આમાં સ કારવાળા સન્ लाग्यो य त्या ऋधू धातु (ग-४ / 1186, 1-4 / 1306) नुं ई* थाय छे. पडी द्वित्व यशे नही. ऋधू + सन् नुं (१-व) ईर्त्सति पक्षे मर्दिधिपति ऋध् + इ + सन्+शब् (+तिव्= सूत्र : १३ इवृधुभ्रस्ज० थाइ थयो छे ऋ गुष्य भर्+ध्+इ+स्+अ+ति = स्वरादे द्वितीय थी धि-द्वित्व अधिधि + सति ★ सुत्रपृथ० :- इच्-ऋभ्- भ्रस्जदम्भ-श्रि-यु- उर्ण | ( ५- अ) आर्दिधिप्रीत् पक्षे ऐसत् भर - ज्ञपि-सनि-तनि-पति-वृ-ऋत् दरिद्रः सनः ★ वृत्ति :- इबन्तादृघादिभ्य ऋदन्तेभ्यो दरिद्रश्च सन आदिरि वा स्यात् । दिव् अनुनासिके च्छ्वः शूट । दुति दिदेविषति ★ वृत्ति :- ऋधः सादौ सनि ईत् स्यात् न चास्य । इतिर्दिविषति । ( नांष :- अयि र यी २ - द्वित्व न थाय ), द्वितीय तुर्यथाधू नद्यतां अर्दिग्ध+सति = अर्दिधिषति ★ अनुवृत्ति :- (ज्ञप्यायो ) न च द्वि: सि सनि ४/१/१६ विशेष :- 0 स्पष्ट शेषवृति :- * भ्रस्ज् - पढाव - (ग-६ / 1136) भ्रष्टुं भ्रष्टुं वा इच्छते इति सन् यार विकस्यो शे (2) बिभ्रज्जिपति (२) विश्वक्षति ( 3 ) बिभर्शति (४) बिभर्जिगति ते पठावाने र छे. धातु उभयપદી હોવાથી આ ચારે રૂપે આમને માં પણ થરો જેમકે बिभज्जिगते - ( मुझ ८ श्यो) -0- दिव् + इ + सन्+अ+ति पक्षे दिव्+सन्+अ+ति थशे. इ+सन् प्रत्यय किंतु वे न थतां शूद्र ४/१/१०८ था बनो ऊ थत दि + ऊने द्य थरी - द्वित्व थतां दुधपति शे ★ अनुवृत्ति (१) स्ताय शिता० ४/४/३२ थी (३) तृतीयस्तृतीय थी ज् भ्रज्जू (४) द्विल-भूने। ब् इट् ( २ ) पूङ् क्लिरा० ४/४/४५ थी नवा अने। इ - ३५२४ बिभ्रज्ज् + इ + पति 'भ्रस्जू - डैमप्रमस उत्तरा - ५ ७८७ विशेष :- नोष :- पानी धातुना 0 (1) सू લેપ षू = भ्रष् परस्मैना यार विन्स्यो :- ( 1 ) बिभ्रति भ्रस्जू + सन् = संयोगस्यादो० २/१/८८ थी भ्रज् ( २ ) यजसृज्० २/१/८७ था ज्ने ( 3 ) षढेोः कस्सि भ्रक् + (नाम्यन्तस्था थी ष्) धन् (४) द्वित्व द्वितीय तुर्ययेा० भूने। बू बभ्रुक् + ष् + अति (५) सन्यस्य थी अन इ = विभ्रते ये (2) विभ्रज्जिपति - ( १ ) इवृषभ्रस्ज० ४/४/४७भी बि ६ - भ्रश्ज्+इ+सन् (२) सस्यशषौथी सूने। श्- भ्रस्ज् For Private & Personal Use Only www.jainelibrary.org
SR No.005138
Book TitleAbhinav Hem Laghu Prakriya Part 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1988
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy