________________
१८
लेक थी तो प દ્વિત્વ કરેલા સના મતે આ सूत्री उथनां - सुष्वापयिषति
विशेष :- 0 साधेो णि प्रेम हो । सिष्वापकीयिषति – सुनारने छारनेर छे - स्वप् बाणक अत्यय - स्वापक + क्यन् = स्वापकीय + सन् - यहीं જ પ્રત્યય છે માટે પૂત્ર' અંશનેા રૂ ન થયા. 0 * स्वपा णौ म ह्युं ?
घळू
सिध्वापयिषति - (१) स्वप् ने भावाकत्रेर्घञ् ५/३/१८ था લાગી स्वा (2) स्वापं करेति थी णिज् बहुलं० ३/४/४२ थी णिच् (३) स्वापयितुम् इच्छति थी सन् (४) अन्यस्य ४/१/८ था स्वा द्वित्व यशे भेट अडीं स्वर्पर्णिग् नथी पण स्वाप शहथी परमाणि छे તેથી આ મૂત્ર લગી પૂર્વ'માં ૩ ન થાય. [2020]
(e) स्वर हन् गमेोः सनि धुटि ४ / २ / १०४ ★ वृत्ति :- स्वरान्तस्य हन् गमाश्च धुडादौ सनि दीर्घः स्यात् । जेर्मिः सन् परोक्षयेाः । जिगीषति ।
विशेष :- 0 घुट म ह ?
यियविषति - अढी इ + सन्ते
किर्वा चिचीषति चिकीप्रति स्तोतुमिच्छते | सुत्री ही तुति । कृगो दीघे सति इ२ । चीकीर्षति । हन्तुम इच्छति सनि द्वित्वे अ हिहनेति घत्वे दीघे च जिघांसति । वृत्त्यर्थ :- वशन्त धातुओ तथा हन् અને નમ્ ધાતુને આદિમાં ર્ વ્જનવાળા સર્ પ્રત્યય लाग्यो हत्यारे ( स्व२) डीघ्र थाय छे ( हन् भने गमन भने यथाय छे) जिगीपति, चिकीर्षाति, तुष्ट्रपति
0 जिगीषति - तवाने छे जि+सन्+शव+ति = (द्विस) जिजि+स+अ+ति = लुगस्यादेत्य० था सने अ सोप - जि जे + स् + अति= जेर्गि: सन् ० ४ / २ / ३५ थी जिगि+ सति = मा सुत्रथा ही थतां जिगीषति
न थयु :
0 सन्म? स्तुतः तम् प्रत्यय छे 0 जि -
1/8 परस्मै – अनिट्
Jain Education International
અભિનવ લઘુપ્રક્રિયા
1 शेषवृत्ति :- 0 चि-1-4 / 1290 ५५६२ चेः किंर्वा ४/१/३६ ( स ंग सूत्र : ८४१ यो ) सन् પ્રત્યય લાગતાં ક્વિના દિલ થયા બાદ પૂર્વ'થી પરના चिने कि महेश विहस्ये थाय. चेतुम् इच्छति - चिचीषति पक्षे चिकीषति हु४रवाने छे छे (सूत्र : ७थी गुगु (निषेध), ( या सूत्रधी हीर्ष )
માટે દીધ
०
* स्वपा णौ - मध्यमवृत्ति अवर २- ५. १७
★ अनुवृत्ति:- दीर्घम ऽन्त्यम् ४/१ / १०३ थी दीर्घम (२) णावज्ञाने गमु ४/४/२४
0 तुष्ट्रपति स्तोतुम् इच्छतिस्तु + सन् + शवू + तिब् तुस्तु + सति (स् न बू तेना योगे तू नो टू थतां ) तुष्टुति ( ही ) तुष्ट्रपति
०
चिकीर्षति - ४२वाने ४२ छे. कृ+सन्= (कृ-1-1 /888 भय अनिट् ) - माथी ही कृ+सन्तां क्ङिती थी इ२. नामिनेोऽनिट् था सन् विद्वत्, द्वित्व ऋतोऽतू थी ऋ ने अथतां - ककिंर् + सति = भ्वादेर्नामिना थी हीध - ककी २ + सति = कङश्चञ्थी च, सन्यस्य थी इ चिकी+सति = चिकीर्षति
0 जिघांसति बावाने ४
( हन्- 1100 ) हन् + सन् = ( द्वित्व) हहन् + सन् = ( गहेर्जिः थी ज, अडे हि हो ४/१/३४थी घ) जघनू+सन् = (सम्यस्य थी मन इ, मा शिड्ढे नु स्वारः थी - जिघांसति
[2026]
(१०) सनीङ ४/४/२५
-
★ सूत्रपृथ० :- सनि इङ: च
★ वृत्ति :- इङ इणिकाश्चाज्ञाने सनि गमः स्यात् । असान इति इण एव विशेषणं नान्ययोरसंभवात् ।
મૈં નૃત્ય :- ज्ञान मां वर्तता इड् धातु (ग-र/1104) तथा इण् याने इक् धातु (1-2 / 1074-75 ) ने सन् प्रत्यय सागे त्यारे ( इ ने। ) गप् हेश थाप (ज्ञान मे इण् गतौ नुं विशेष . અને इङ्ग भाटे संभव है ) . सूत्र : 11 ★ अनुवृत्ति :
इक्
(1) इण् - इकेा : ४/४/२०
विशेष :- 0 स्पष्ट
[20१८]
(११) प्राग्वन् 3 / ३ /७४
* वृत्ति :- सनः पूर्वो यो घातुस्तस्मादिव सन्नन्तात् कर्तर्यात्मनेपदं स्यात् । गमोऽनात्मने इतीड़ निषेधः । इड् अधिजिगांसते विद्याम् । इण् जिगमिषति ग्रामम् । इक् मातुरधिजिगमिषति
For Private & Personal Use Only
www.jainelibrary.org