________________
वृत्ति :- घटादीनां णौ ह्रस्वः स्यात् । ञिणम्परे तु वा दीर्घः । स्मरयति |४|
वृत्यर्थ :- घट् वगेरे धातुमने णि प्रत्यय લાગતાં (ધાતુઓને દીધ' સ્વર) હવ થાય છે પણ નિ પછી ઞિ કે મ્ હાય તેા વિકલ્પે દીધ થાય છે. स्मरयति स्मृ धातु (1014) घटादि पेटागन। छे. स्मृ+तिव् = स्मृ+णिग्+शब्+तिच् = स्मार्+इ+अ+ = ( सूत्री हुव थता) स्मर् + इ + अ + ति = स्मरयति ★ अनुवृत्ति :- णौक्रीजीडः ४ / २ / १० थी णौ विशेष :- 0 घटादि गय- घर वगेरे धातु - 1000 थी 1058 छे.
[८७८]
(4) स्मृदृत्वरप्रथम्रदस्तृस्पशेरः ४/१/१५
:
★ सूत्र पृथ० :- स्मृ स्पर्शः अः ★ वृत्ति :- एषां ङ परे णौ द्वित्वे पूर्वस्यात् असस्मरत् મૈં નૃત્ય स्मृ-दृ-त्व२- प्रथ्-म्रद्-स्तृ भने એ ધાતુઓને ૪ હે પરમાં એવા નિ લાગતાં દ્વિત્ય થયેલા પૂર્વના અંશના સ્વરના અ થાય છૅ. (૫-૩) असस्मरत्-स्मृ+तू = प्र+स्मृ+णिग्+ङ+तू =अ+सृस्भृ+णि+ अतू = (या सूत्रधी पूर्वना ऋ । अ) अ+सस्मृ+णि + अत् = अ+सस्मर्+णि+ अत् = (णि... ५) = असस्मरत्
स्पशू
Jain Education International
घट्, क्षञ् व्यथ, प्रथ्, म्रद्, स्वद्, कद्, क्लद्, क्रपू, श्व२, प्रस,, दक्ष, श्रां, स्मृदृ, टृ, स्तक्, चकू, अक्, करव्, अग्. रग्, लग्, हुग, हलगु, बंग्, सग्, टग, स्थग्, टू, भट्, नट्, गड्, हेड् लड्, फागू, कण्, रण्, चण् शणू, श्रणू, स्नथ, वनथ् ऋथ्, क्लथू छद् मद्, ष्टन्, स्तन्, ध्वनू, रवन् चन्, ज्वर, ★ वृत्ति :- वेष्टि वेष्टने । चेष्टि चेष्टायाम् । अनयोङ' चल, हलू, हल, ज्वल् 0 या धातु धातुपाठां यापेक्षा अर्थभांन हस्व परे णौ पूर्वस्याद्वा स्यात् । वेष्टमानं चेष्टमानं प्रायुङ्क्त થાય છે. અન્ય અયંમાં નહીં. अववेष्टत् / अविवेष्टत् । अचचेष्टत् / अचिचेष्टत् ।
0 वा ञिणम्पर थी स्वत्व सिद्ध छतां ही हरवा કારણ हेड् धातु (हेडू वेष्टने - 1035 ) हस्व કરતાં દિર્ થાય. ન કરીએ તા હેર્ રહે. પણ દીધ' हीं थाय भटेव्य सूत्र मनाव्यु
फ वृत्यर्थ :- वेष्टि (वेष्ट्) गणु-१ /673 वधुं चेष्टि (चेष्ट्र) गणु-1 /670 मेटा वी- मन्ने ધાતુને હૈં પરમા ઢાય તેવા નિ લાગતાં દ્વિઓંવ પામેલા પૂર્વના અંશના સ્વરને વિકલ્પે અ થાય છે. -0- वेष्टमानं चेष्टमानं प्रायुङ्क्त-वींटवने/येष्टा बाने प्रेरे (५-अ ) अविवेष्टत् पक्षे अववेष्टत् अचिचेष्टत् क्षे अचचेष्टत्
0 स्मरयति बगेरे यारे गणना श्यो भू - भावयति જેવા થશે
0 वेष्ट्+त् = वेष्ट्+णिगू+ङ+त् = वेवेष्ट्+ णि+अ+त्=अट् भागम, णि झोप थतां अवेवेष्ट्+अत्= सूत्री विम्ट्यों अपक्षे हृम्व: ४/१/३७ स्त्री वे नेो वि= अविवेष्टत् क्षे अववेष्टत्
दृ
- २ - प्रथ म्रद -
ણિગન્ત પ્રક્રિય
अनुवृति :- (1) स्वपा णौ ४ / २ / ३२ था णौ (1) असमानला पे...ङ ४/१/१३
- स्तृ
0
८
ૐ વિશેષ 0 ऋना अनाग्यो दु = ₹ उबुं - अददग्तू, 0 त्व२ = द्वितावण ४२वी. कतत्वरत् 0 स्वां - अतस्तरत् 0 द्वितीय संस्थाय ते घटादे - हृस्वा... ४/२/२४ था बाप हे प्रेम - प्रयोक्तृ व्यापारे थे। णिग्= स्मृ+णि = ( नामिनेोऽकलिहले थी वृद्धि) स्मारि (णिश्रिथ । ङ) स्मारि+ङ = (घटादेह स्व...था) स्मरि + ङ मेरी हस्व यु छे.
-
मां असमानलेोपे सन्वत् .. ४/१/१उनी પ્રાપ્તિ હતી. પણ આ સત્ર બનાવવાથી સાત મૂત્રામાં सम्वत् हाय' नहीं थाय.
| शेषवृत्ति :
:- (१-प) स्मरयाञ्चकार (७ - आ) स्मर्यात् ( ८-३) स्मरयिता (४-५) स्मरयिष्यति [८७८ ] (६) वा वेष्ट चेष्टः ४/१/१९
★ अनुवृत्ति :- (1) स्मृदृ खर... अः ४/१/०५ था अ (२) समानले । पेङ ४/१/१० थी हो (3) Far o x/2/2 211 011
विशेष :- स्पष्ट
शेषवृति :- ( 1-व) चेष्टयति (५-अ ) अचिचेष्टत् (६-प) चेष्टयाञ्चकार (७-आ) चेष्ट्या (८-५) चेष्टयिता
[60]
For Private & Personal Use Only
www.jainelibrary.org