________________
કૃદન્ત માલા
કૃદન્ત પ્રકાર
(२५) ख्या
(२१) गण्
(२७) गम्
(२८) गृ (र)
(२६) गृ (ल)
[1] विभू. ख्यातः [२] तरि .. ख्यातवान् [] सय ५४ । । शत्वा [४] हेत्वय' है ख्वातु [५] ५.४२ । चख्यिवान्
गणितः गतः गणितवान् गतवान् गणयित्वों गत्वा गणयितुम् गन्तुम गणयाश्चकृवान् जग्मिवान् गणवाम्बभूवान् जगन्वान् गणयामासिवान् - गणयाश्चक्राणः जग्मानम् गणयिष्यन् गमिष्यन
गीर्णः गीर्ण वान् गीर्वा गरीतुम् / गरितुम जिगीर्वान
गलीतुम /गलितुम्
.चख्यानम् 14] भविष्य तर रास्यन्
।
EEEEEEE
| : . |
.. मा
ख्यास्यमानः ... गणयिष्यमाण, गंस्यमानम् ख्यायिष्यमाणम् -
विषय है
ख्यातव्यम्
गणयितव्यः
गन्तव्यम्
"
ख्यानीयम् खोयम् ख्यायकः रुपाता ख्यायः ख्यान्
गणनीयः गण्य: गणकः गणपिता
गमनीयम् गभ्यः गमकः गन्ता
जगिराणा जगिलाण: गरीयन् गलीष्यन् गरिष्यनू
गलिष्यन्
- गरीष्यमाण: गलीध्यमाण: गरियमाण: गलिष्यमाणः गारिष्यमाण: गालिष्यमाणः गरितव्यः गलितव्यः गरीतव्यः । गलीतभ्यः गरणीया
गलनीयः गार्थम्
गालकः गरिता/गरीता गलिता/गलीता गीः/गरः/गिरः पाल: / गिला
गिलन् गिरमाण: गिलमाना गीर्यमाण: गीर:/गरः/निगारः गल:/निगाल: गीणि: गरणम्
गलगम गरीता/गलीता गरिता/गलिता
गारकः
गणः
गमः
गणयन्
गच्छन्
गिरन्
[१४] भुया [१५] .. [11] ., [१७] २ त.. [14] . . [४] मलि. [२०] कापाय: [२१] ..
गण्यमाना गणा
रूपायमानम् ख्शयः खाति: ख्वानर ख्वाता
गणना
गम्यमानम् रामः गतिः गमनमू गन्ता गत्वरः/गामुकः
[२३] शीबाय
गणनम् गणयिता गणकः
ઋાર થી રવિકલ્પ થાય છે, અર્થાત 8 અનુબંધવાળ ધાતુઓથી શરૂ પ્રત્યય વિકલ્પ થાય
- 'च्युत (च्युत) आसेचने' मा ५तु ऋदित् यथा अच्युतत् ने अच्योतीत् मे भयतनाना બને પ્રપમાં, પહેલામા શરૃ થયેલ છે અને બીજામાં કશું થયેલ નથી તેથી બે રૂપ થયા છે.
लकर थी अङ् प्रत्यय आवे छे. मा-'गम्ल (गम् ) गतौ' में पातु लूदित पायी लुदिशुतादिभ्यः" मे सूत्रथा अङ् प्रत्यय मापी अगमत् नेरू५ ५५
एकारते, सिच् प्रत्यय ५२ छti नि निषेध ४३ 2. महे- 'कटे (कद) वर्षावरणयोः' मति एदित् पाथी " व्यञ्जनादेर्योपान्त्यस्य" मे सूत्रयी प्रास दिन न-श्वि-जागृ०" मे सूत्रया निषे य/ अकटी मे ५ जनेस .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org