SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १५८ ३ दधिस्य तु/तात् ताम् स्तु " / तत् तम् तनिवाम ४ अधिस्य तु समन्तभूवि म ५ अदधिस् / अधिसूई इष्टोम इ ई इ इष्ट इषम् इष्व इष्म ६ दधिस्या / दधिसाञ्चकार इ. । म्बभूव इ. । मास इ. । ७ दधिस्या/दधिस्या त् स्ताम् सुः स्तम् स्त समू स्व स्म ८ दधिरियता / दधिसिता" शेर सि स्थः स्थ स्मि स्वः स्मः ९ दधिग्यिष्य / दधि सिध्यति तः न्ति स थःथामि वः रामः १० अदधिग्यिष्य / अदधिसिष्य - तू ताम् न् तम् तम् म अम् च लो || ४ | ३ | ११५ ॥ इति स्से द धयति ॥ ४३ दभ्यस्य धातोरूपाणि । १ दध्यस्यति तसि यथामि व म २ दध्यन्ते यम ताम ता तम् तानि म ३ दध्यस्य तु / तात्दाम न्तु ४ अदभ्यस्य तु राम ५ अदभ्यस्य् / अदभ्यस्त्इ ई इश्म् इष्ट तम् तम् वाम इषम् इष्व इष्म ६ दभ्यस्या / दग्यसा खकार इ.म्बभूव इ. मास ७ दध्यस्य्यादभ्यस्यात् तम् सुस्त स्तसमू स्व सम ८ दर्यास्यता दभ्यसिता-" रौ र सि स्वःस्थ स्मि वा स्मः ९ दभ्यस्थिष्य / दभ्यसिध्यति तः न्ति सिथः भामिवः मः १० अदभ्यस्यष्य / अदभ्यसिष्य तू राम् न्तम् त मावाम अस चलौल्ये ||४३|११५|| इति असि दध्यस्यति ॥ गामिच्छतीति गव्यति । ६० गव्य धातारूपाणि । १ गव्य-ति तः न्ति स थ थामि वः मः २ गव्येन्त ताम युः तम् त यम् व म ३ गव्य तु /तात् तम् न्तु " / तात् तम् तनावम ४ अगव्यन्ताम् तम् तम् विमि ५ अगव्य्-ईन इष्टाम इषुः ई इष्टम इष्ट इषम् इष्व इष्म ६ गव्याञ्चकार इ म्बभूव इ । मास इ. । आया/गव्या तु स्ताम् सुतम् स्त सम् स्व स्म ८ गविता " रो र शिस्थ स्थ स्मि स्वः स्मः ९ गव्यिष्यति तन्ति स थ थामि वः मः १० अगव्यिष्य-त् ताम् नू : तम् तम् वाम सन्निगत परिभाषया क्यनो लुग्न भवति Jain Education International + तपः करोतीति तपस्यति । ११८ तपस्य - धातारूपाणि ॥ અભિનન તપ્રક્રિયા १ तपस्यति सन्ति थियामि मःमः | २ तपस्ये त् तम् युः तम् तयम् व म ३ तपस्य तु / तात् ताम् तु " / वात् तम व निम ४ अतपस्य-त् ताम नृतम् त मूवम ५ अतपस्य् / अतपसू - इटाई इट इष्ट इषम इष्य इम ६ तपस्या / तपसा सकार इम्बभूव इ. मास इ. ७ तपस्या/ तपस्यान् स्ताम् सुतम् स्त सम् स्व रूम ८ तपस्थिता/ तपसिता - " रौ र सि स्थः स्थ स्मि स्वः स्मः ९ तपस्विष्य / तपसिध्यति तः न्ति सियः याममा १. अतपस्विष्य / अतपसिध्यतू शाम् न्तम मू वाम " अर्चायाम नमः करोतीति नमस्यति । ११९ नमस्य धातोरूपाणि । १ नमस्यति त तिथियामि मामा २ नमस्ये- तू ताम युः तम् तयम् व म ३ नमस्य तु /तात् सामू तु " / वात् तम् तानि व म ४ अनमस्य-त् ताम नू : तम् त वाम ५ अनमस्य्-अनमस्-ईत् इष्टाम् इषुः ई: इष्टम् इष्ट इषम् इष्व इष्म : ६ नमस्या / नमसा - चकार इ. । म्बभूव इ. । मास इ. । ७ नमस्य्या / नमस्या - तू स्ताम् सुः स्तम् स्त सन् स्व स्म ८ नमस्थिता / नमसिंता - " रौ र सि स्थः स्थ स्मि स्वः स्मः ९ नमस्थिष्य / नमसिष्यति तन्ति सिमिवमः १० अनम स्थिष्य / अनम सिष्य त् ताम् नू : तत मावाम अव इवाचरतीति अश्वति । १७ अश्व धातारूपाणि । १ अश्व-तितः निसि थः थामिवामः २ अश्वे त् ताम युः ३ अश्व तु/ता ताम् ४ आश्विन्तु ताम् नू : तम् तम् वाम तु For Private & Personal Use Only तम् त यम् व म " / तात् तम् तानि वाम ५ आश्व्-इत् इष्टाम् इषुः इष्टम् इष्ट इषम् इष्व इष्म ६ अश्वाञ्चकार । म्बभूव इ । मास इ । ७ अश्व्या- तू स्ताम् सुः स्तम् स्त सम् इव स्म ८ अश्विता - " रौ र सि स्थः स्थ स्मि स्वः स्मः ९ अविष्यति तन्ति सि यथामि वः मः १० आश्विष्यत् ताम् नू : तम् तम् वाम www.jainelibrary.org
SR No.005138
Book TitleAbhinav Hem Laghu Prakriya Part 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1988
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy