SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ગિન્ત પ્રક્રિયા 183 कि व्यलीनयिष्यत व्यलीनयिभ्यताम् व्यलीनयिष्यन्त व्य लीनयिष्यथा: लीनयिध्येथाम् व्यलीनयिष्यध्वम् पलीनयिष्ये व्यलीनयिष्यावहि व्यलीनयिष्यामहि धूनयति 1291 धूगद [धू] कम्पने धूनयत. धूनयन्ति धूनयसि धूनयथ: धूनयथ धूनयामि धूनया: धूनयामः धून येत् धूनयेताम् धूनयेनुः धून ये: धून येतम धून येत धूनयेयम् धून येर धूनयेम म. || नागामभावो || लाययत: लाययथः लाययावः लायद्यात लायद्यसि लाययामि लाययन्ति लाययध लाययामः लापयेत् लायये: लाययेयम् लाययेताम्लाययेतम् . लाययेव लाययेयुः लाययेत लाययेम लाययनुलाययतात् लाययताम लायय लाययतम लाययानि लाययाव लाययन्तु लाययत लाल्याम अलाययत् अलाययः । अलायाराम अलाययताम् अलाययन् अलाययतम् अलाययत अलायया अलायायाम अलीलगत् अलीलयः अलीलयाम् •लीलयताम अलीलयन् अलीलयतम अलीलयत अलीलयाव अलीलगाम धूनयन धूनयतात धूनयताम् धूनयन्तु धूनय , धूनयतन धूनयत धूनयानि धूनपाव धूनयाम अधून यम् अधूनयताम् अधूनयन अधूयः बंधूनयतम +धूनयत अधुन गम् अधूनया 'अधूनयाम अदूधुनत् अदू धुनताम अदूधुनन अदूधुनः अदूधुन म अदूधुनत अदूधुनम् अदूधुनाव दूधुनाम धूनयाञ्चकार धूनयाञ्चकत: धूनया धूतयारकर्थ धूनयाञ्चक्रथु धूनय चक्र धूनयाञ्चकार/चकर धूपयाञ्चकत्र धूनयाञ्चकृम धूनयाम्बभून धूनयामास धूयात् धू-यास्ताम् धूनमान: धूयाः धूयास्तम् धून्यास्त धूमसम् धूमाव धूयास्म धूनयिता धूनयितारी धूचितारः धूनयितासि धूनयितास्थः धूनयितास्थ धूनवितास्मि धूनयितास्वः धून यत स्मः म धूनयिष्यात धूनयिमतः धूनयिष्यन्ति धून यषयः धूनभिग्यथः धूनयियामि धन यष्याव: धूनविण्यामः क्रि. अधून यष्यत् अधूनविष्यम् अधून यध्यन अधून याय अधूनयिष्यत्म धूनयिष्यत 3धून यम धूशिष्याव अधून येण्याम आ लाययाञ्चकार लाययाञ्चक्रतुः लाययाञ्चकः लाययाञ्चकर्थ लाययाञ्चक्रथुः लाययाञ्चक्र लायमाञ्चकार चकर लाययाञ्चकव लायायाञ्चकम लाययाम्बभूव लायायामास मा लाट्यात लाय्या :. लाय्यास : लाय्यास्ताम लाय्यास्त लाय्यास्व लाय्यासुः लाय्यास्त लाय्ययास्म लाययिता लाययितारी लाययितारः लायगितासि लाययित स्थ. लाययितास्थ लाययितास्मि लयरिश्तास्व. लाययितास्मा म. लाययिष्यति लायायिष्यतः . लारारिष्टान्ति लायसिष्यसि लाय, शिष्यथा लाययिष्याथ लाययिष्यामि लाययिष्याव. लायथिण्याम: कि. अलाययिष्यत् अलाययिष्यताम् अलाययिष्यन् अलाययिष्यः अल यायध्यत। अल' ययिष्यन अलाययियम् अलाययिष्याव अलाययिष्याम 1546 ज्ञांशू [ ज्ञा] अवबोधने । ज्ञापयति ज्ञापयतः ज्ञापयन्ति ज्ञापयसि ज्ञापयथः ज्ञापयथ ज्ञापाव ज्ञापयामः ज्ञापयामि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005138
Book TitleAbhinav Hem Laghu Prakriya Part 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1988
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy