SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ણિગન્ત પ્રક્રિયા अोषयत भोणयथाः अवेषये म. 9. म. भा. शेषयिषीष्ट ब. ८. वीविणत अवीविषथाः भवविषे प. षयाञ्चक्रे गयाञ्चकुपे याञ्चक्रे ५. गयाम्बभूष गयिषीष्ठाः कोषयिषीय क्रि. अनेषयिष्यत यता नेणयिता से वेषयितादे वेषयिष्यते नेणयिष्यसे गेषयिष्ये दूषयति दूषयसि दूषयामि दूषयेत् दूषयेः अवेषयेताम् अन्त अयध्वम् अवेषयामहि अवीविषन्त अत्री विध्वम् अवीविषामहि वेषयाञ्चक्रिरे याञ्चकायाञ्चकुढ़वे वैषयाञ्चकृवहे वेगयाञ्चक्रम है कोषयामास अदू दुषन् अदू दुषः अदू दुष ravarat अवीविषेताम् अवीविषेथाम् अवीविशावहि नेपयाञ्चक्राते वेषयिष्यन्ते वेषयिष्यध्वे याव षयिष्यामहे अवेषयिष्येताम् अवेषयिष्यन्त अगेषयिष्यथाः भवेषयिष्येथाम् अवेषयिष्यध्वम् भवेषयिष्यावहिं अवेषयिष्यामहि अष Jain Education International वेषयिषीयास्ताम् नेणयित्रीरन् वेषयिषीयास्याम वेषयिषीध्वम् पयिषीवहिं कोषयिषीमहि नेणयितारौ नेषयितासाथे यितास्व वेषयिष्येते वेषयिष्येथे 1209 दुषं [ दुष्] नैकृत्ये । दूषयतः दूषयथः दूषयावः दूता दू दूषयतु / दूषयतात् दूषयताम् दूषय / ” दूषयतम् दूषयाणि दूषयाव अदूषयत् अदूषयः अदूषयम् दूतम् दूषयेव नेषयितार: वेषयिताध्वे यितास्महे अदू दुषताम् अदू दुषतम् अदू दुषाव दूषयन्ति दूषयथ दूषयामः दूषयेयुः दूषयेत दूषये दूषयन्तु दूषयत दूषयाम अदूषयताम अदूषयन् अदूषयतम् भदूषयत अदूषयाव अदूषयाम अदू दुषन् भदू दुषत अदू दुषाम २. मा. दूष्यान् दूष्याः दूष्यासम् दूषयिता दूतास दूषयितास्मि ५. 4. दूषयिष्यति दूषयिष्यि दूषयिष्यामि कि. अदूषयिष्यत् अदूषयिष्य: अदूषयिष्यम् व स. 9. दूषाञ्चकुः दूषयाञ्चकार दूषयाञ्चक्रतुः दूषयाञ्चकर्थ दूषयाञ्चक्रथुः दूषयाञ्चक्र दूषयाञ्चकार/चकर दूषयाञ्चकृव दूषयाम्बभूव दूषयामास दूषयाञ्चक्रम Q. भ. दूषये दूषयेत दूषयेथाः दूषयेव दूषयताम दूषयस्व दूष दुष्यत अदषयथाः A अदू भददुषत अदुगथाः q दयाञ्चक्रे दयाञ्चकृषे दयाञ्चक्रे दयाम्बभूव For Private & Personal Use Only दूष्यास्ताम् दूयास्तम् दूष्यास्व दूषयितारौ दूषयितास्थः दूतास्त्र : दू दूषये दूषयाव दूषयिष्यतः दूषयिष्यन्ति दूषयिष्यथः दूषयिष्यथ दूषयिष्याव: दूषयिष्यामः दूषयता दूषयेथाम् दूष दू दूषयेथाम् दूषयाव अदषताम दूष्यासुः दूष्यास्त दूष्यास्म दूषयिष्यताम् अदूषयिष्यन् अदूरयिष्यतम् अदूषयिष्यत दूषयिया अदूषयिष्याम दु अदूषेथाम् दु ૧૧ दूषयितारः दूषयितास्थ दूषयितास्मः ܟ दूष दूषयध्वे दूषयाम दूषयेरन् दूषयेवम् दू महि दूषयन्ताम् दूषयध्वम् दूषयाम अदषयन्त ܢ अददुषन्त अदुपध्त्रम् दु दयाञ्चक्राते दूषयाञ्चक्रिरे दयाञ्चक्राथे द्याञ्चकृदवे दयाञ्चकृवहे दगयाञ्चकू महे दषयामास अदयध्वम् दया महि www.jainelibrary.org
SR No.005138
Book TitleAbhinav Hem Laghu Prakriya Part 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1988
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy