SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ણિગન્ત પ્રક્રિયા प. स्वापयाञ्चकार स्थापयाञ्चक्रतुः स्वापयाञ्चकु स्वापयाञ्चक स्वापयाञ्चक्रथुः स्वापयाञ्चक स्वापयाञ्चकार /चकर स्वापयाञ्चकृत स्वापयाञ्चकृम स्वापयाम्बभूव स्वापयामास स्वाप्यात् स्वाप्याः भा श्व म. ब. स्वाप्यास 1 स्वापयिता स्वापवितासि तस्मि म. कि. अस्वापयिष्यत् अस्वापयिष्यताम् अस्वापयिष्यन् अस्वापयिष्यः अस्वापयिष्यतम् अस्वापयिष्य 1 अस्वापयिष्यम् अस्वापयिष्याव अस्वापयिष्याम स्वापयन्ते स्वापयिष्यति स्वापयिष्यतः स्वापयिष्यन्ति स्वापयिष्ययः स्वापविष्यथ स्वापयिष्यसि स्वापयिष्यामि स्वापयिष्यावः स्वापयिष्यामः स्वापयते स्वापयेते स्वापयसे स्वापयेथे स्वापये स्वापयाव स्वापयेत स्वापयेथाः स्वापयेथ स्वापयताम् स्वापयस्व स्वायै अस्वापयत अस्वापयथाः स्वापये स्वाप्पास्ताम् स्वाप्यासुः स्वाप्यास्तम् स्वाप्यास्त स्वाप्यास्त्र स्वाप्यास्म स्वापयिता स्वापयितारः स्वापचितास्थः स्थापयितास्थ स्वापयितास्वः स्वापयितारमः असू शुक्त अयू पथाः अस् पे स्वापयाञ्चक्रे स्वापयाञ्चकृषे स्थापयाञ्चक्र स्वापयाम्बभूव या स्वापथिवी Jain Education International स्वापयाम स्वापयेयाताम् स्वापयेरन् स्वापयेयाथाम् स्थापयेभ्यम् स्वापयेवहि स्वापयेमहि स्वापयेत स्वापयेथाम स्वापया है स्वापयन्ताम् स्वापयध्वम् स्वापयामदे स्वापयेताम् अस्वापयन्त अस्त्रापयेथाम् अस्वापयध्वम् अत्रापयावहि मस्वापयामहि असूताम् असू षुपन्त असू त्रुपध्वम् भसू पुपामहि असू पेथाम् सुपुपावहि स्वापयाञ्चक्राते स्वापयाञ्चक्रिरे स्वापयाञ्चक्राये स्वापयाञ्च कुढ़वे स्वापयाञ्चकुबडे स्वापयाथमहे स्वापयामास स्वापविधीयास्ताम स्वापयिषीरन् स्वापविष्ठा स्वापरिषीयास्थाम् स्वापविषीद्रवम्-यम् स्वापयिषीवहिं स्वापयिषीमहि स्वापयिषीय W. भ. म. प. Q. म. प. क्रि. अस्वापयिष्यत् अस्वारयिष्येताम् अस्वापयिष्यन्त अस्त्रापयिष्यथाः अस्वापयिष्येथाम् अस्वापयिष्यध्वम् अस्वापयिष्ये अस्वापयियावहि अस्वापयिष्यामहि स्वापयिता स्वापयितासे स्वापयिताई ख. स्वापयिष्यते स्वापयिष्यसे स्वारयिष्ये भ घातयेत् घातयेः घातयेयम् स्वापयिता स्वापयितासाथे स्वापयितास्व हे 1100 हन कू [ हन् ] हिंसागत्योः । घातयति घातयत: त घातयसि घातगथ: घातयामि घातयावः घातयेताम् घानतम् घातये घाटमत/ घातयतान् घातयताम् घातय / घातयतम् घानुमानि घातयात्र भा. घात्यात् घात्या: " अघातयत् अघातयः अघातगम् अजीघतत् अजीघतः अजीवतम् १२८ स्वापयितारः स्वापयिताध्वे स्वापयितास्महे स्वापयिष्येते स्वापयिष्यन्ते स्वापयिष्येथे स्वापयिष्यध्वे स्वापयिष्यावद्दे स्वापयिष्यामहे For Private & Personal Use Only अघातगताम् अघातयन् अघातगतम् अघातयत अघातगाव अघातगाम अजीतताम् अजीघतन् भजीघततम् अजीघतत अनघाय भवीघताम घातयाञ्चकार घातमाञ्चकतुः घातयाञ्चकुः घातयाञ्चकर्थ घातयाञ्चक्रथुः घातयाञ्चक्र घातयाञ्चकार/चकर पातयाञ्चकृब पाठ्याश्वकुम घातयाम्बभूव घातयामास घातयथ घातयामः घातयेयुः घातयेत घात्येम घातयन्तु घातयत घातयाम घात्यास्ताम् घाल्यासुः घात्यास्तम् घात्यास्त घात्यासम् घात्याव घात्यास्म घातगिता घातयितारी घातयितार: घातयितासि घातयितास्थः घातयितास्व घातयितास्मि घातयितास्त्र: घातयितास्मः घातयिष्यति घातयिष्यत: घातयिष्यन्ति पातयिष्यसि घातयिष्यथः घातयिष्यथ घातयिष्यामि पातयिष्यवः घातयिष्यामः www.jainelibrary.org
SR No.005138
Book TitleAbhinav Hem Laghu Prakriya Part 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1988
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy