SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ શિગન્ત પ્રક્રિયા . आयये आयिये स. आययेत आययेयाताम् आययेरन् अस्मारयत् अस्मारयताम् अस्मारपन् आययेथाः आययेयाथाम् आययेध्वम् अस्मारयः अस्मारयतम अस्मारयत आययेय आययेवहि आययेमहि । अस्मारयम अस्मारयाव अस्मारयाम। आययताम् आययेताम् आययन्ताम् असस्मरत् असस्मरताम् अमस्मरन् आययस्व आयये थाम आययध्वम् असस्मरः असस्मरतम् असस्मरत आयो आययावहै आययामहै । असस्मरम् असस्मराव असस्मराम । आययत आययेताम् आययन्त स्मारयाञ्चकार स्मारयाञ्चक्रतुः स्मारयाञ्चकु: आययथाः आययेथाम् आययध्वम् स्मारयाञ्चकर्थ स्मारयाञ्चक्रथुः स्मारयाञ्चक्र आययावहि आययामहि । स्मारयाञ्चकार/चकर स्मारयाञ्चकृव स्मारयाञ्चकृम म. आथियत आथियेताम् आयियन्त स्मारयाम्बभूव । स्मारयामास आयियथाः आययेथाम् आययध्वम् आ. स्मार्यात् स्मार्यास्ताम् स्मार्यासुः आयियावहि आयियामहि । । स्मार्याः स्मार्यास्तम् __ स्मार्यास्त आययाश्चक्र आययाञ्चक्रात आययाञ्चक्रिरे । स्मार्यासम् स्मार्यास्व स्मास्मि । आययाञ्चकृषे आययाचक्राथे आययाञ्चकृदवे स्मारयिता स्मारयितारौ स्मारयितार; आययाञ्चक्रे आयथाञ्चकृवहे आययाञ्चकूमहे स्मारयितासि स्मारयितास्थः स्मारथितास्थ आयथाम्बभूव । आथयामास स्मारयितास्मि स्मारयितास्वः स्मारयितास्मः । आ. आययिषीष्ट आयथिषीयास्ताम् आषयिषीरन् । स्मारयिष्यति स्मारयि यतः स्मारयिष्यन्ति आययिषीष्ठाः आययिषीयास्थाम् आययिषीद्वम्-ध्वम् । स्मारयिष्यसि स्मारयिष्यथ: स्मारयिष्यथ आययिषीय आययिषीवहि आयथिषीमहि । स्मारयिष्यामि स्मारयिष्यावः स्मारयिष्यामः । आययिता आययितारी आययितारः | कि. अस्मारयिष्यत् अस्मारयिष्यताम् अस्मारयिष्यन् आययितासे आययितासाथे आययिताध्वे अस्मारयिष्यः अस्मारयिष्यतम् अस्मारयिष्यत आययिताहे आययितास्वहे आययितास्महे । अस्मारयिष्यम् अस्मारयिष्याव अस्मारयिष्याम म. भाययिष्यते आययिष्येते श्राययिष्यन्ते आययिष्यसे आययि येथे आययिष्यध्वे | व. स्मारयते स्मारयेते स्मारयन्ते आययिष्ये आययिष्यावहे आययिष्यामहे ।। स्मारयसे स्मारयेथे स्मारयध्वे क्रि. आययिष्यत आययिष्येताम् आययिष्यन्त स्मारये स्मारयावहे स्मारयामहे । आयथिष्यथाः आययिष्येथाम् माययिष्यध्वम् स. स्मारयेत स्मारयेयाताम् स्मारयेरन् आययिष्ये आययिष्यावहि आययिष्यामहि स्मारयेथाः स्मारयेयाथाम् स्मारयध्वम् स्मारयेय स्मारयेवहि स्मारयेमहि । __ 18 स्मृ [स्मृ] चिन्तायाम् स्मारयत: स्मारयन्ति स्मारयताम् स्मारयेताम् स्मारयन्ताम् स्मारयसि स्मारयथ स्मारयथः स्मारयेथाम् स्मारयस्व स्मारयध्वम् स्मारयामि स्मारयाव: स्मारयामः । स्मार स्मारयावहै स्मारयामहै । स्मारयेत् स्मारयेताम् स्मारयेयुः अस्मारयत अस्मारयेताम् अस्मारयन्त स्मारयेः स्मारयेतम् स्मारयेत अस्मारयथाः अस्मारयेथाम् अस्मारयध्वम् स्मारयेयम् स्मारयेव स्मारयेम । अस्मारये अस्मारयावहि अस्मारयामहि प. स्मारयत स्मारयतात् स्मारयताम् स्मारयन्तु असस्मरत असस्मरेताम् असस्मरन्त स्मारय/, स्मारयतम् स्मारयत असस्मरथाः असस्मरेथाम् असस्मरध्वम् स्मारयाणि स्मारयाव स्मारयाम । असस्मरे असस्मरावहि असरमरामहि । स्मारयति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005138
Book TitleAbhinav Hem Laghu Prakriya Part 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1988
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy