SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ગિત પ્રક્રિયા १.७ | आ. घ्रापयिषीष्ट घ्रापयिषीष्ठाः प. घापयाञ्चकार यापयाञ्चक्रतुः घ्रापयाञ्च : प्रापयाञ्चकर्थ प्रापयाञ्चक्रथुः प्रापयाञ्चक घ्रापयाञ्चकार कर प्रापयाञ्चकृष ध्रापयाञ्चकुम । ध्रापयाम्बभूव । घ्रापयामास नापयिषीयास्ताम् घ्राणथिषीरन् नापयिषीयास्थाम धापयिषीदवम् घ्रापयिषीध्वम् घ्राणयिषीवहि नापयिषीमहि । घ्रापयिषीय घ्रापयिता घापयितासे घ्रपयिताहे घ्रापयितारौ घ्रापयितारः घ्रापयितासाथे घ्रापयिताध्वे वापयितास्वहे धापयितास्महे । मा. घ्राप्यात् घ्राप्याः घ्राप्यासम् ध्रापयिता घ्रापयितासि घ्रापयितास्मि भ. ध्रापयिष्यति घापयि यसि घापयिष्यामि क्रि अघापयिष्यत् अघ्रापयिष्यः अघ्रापयिष्यम घ्रापयते घ्रापयसे घ्रापये घ्राप्यास्ताम् घ्राप्यासुः घ्राप्यास्तम् घ्राप्यास्त घ्राप्यास्व घ्राप्यास्म । ब्रापयितारौ घ्रारथितारः घ्रापयितास्थ: घ्रापयितास्थ ध्रापयितास्वः घ्रापयितास्मः । घ्रापयिष्यतः ध्रापयिष्यन्ति घ्रापयिष्यथः प्राययिष्यथ नापयिष्यावः ब्रापयिष्यामः । अघ्रापयिष्यताम अघ्रापयिष्यन् अघ्रापयिष्यतम् अघ्रापयिष्यत अघ्रापयिष्याव अघ्रापयिष्याम ।। घ्रापयेते घ्रापयन्ते घ्रापयेथे घ्रापयध्वे घापथावहे घ्राणयामहे । धापयिष्यते प्रापयिष्ययेते घ्रापयिष्यन्ते धापयिदसे प्रापयिष्येथे घ्रापयिष्यध्वे धापयिष्ये वापयिष्याबहे ब्रापयिष्यामहे । क्रि. अघ्रापयिष्यत अघ्रापयिष्येताम् अघ्रापयिष्यन्त अनापयिथ्यथाः अघ्रापथिध्येथाम् अघ्रापयिष्यध्वम् अघ्रापयिष्ये अघ्रारथिष्यावहि अघ्रापयिष्यामहि । घ्रापयेत घ्रापयेथाः घ्रापयेय ब्रापयेरन् घ्रापयेध्वम् घ्रापयेमहि । । घ्रापयेयाताम् घापयेथाम् घ्रापयेवहि घ्रापयेताम् घ्रापयेथाम् घ्रापयावहै 5ष्टां [स्था] गतिनिवृत्तौ । स्थापयति स्थापयतः स्थापयन्ति स्थापयसि स्थापयय: स्थापयथ स्थापयामि स्थापयाव: स्थापयामः । स. स्थापयेत् स्थापयेताम् स्थापयेयुः स्थापयेः स्थापयेतम् स्थापयेत स्थापयेयम् स्थापयेव स्थापयेम । स्थापयतु/स्थापयतात् स्थापयताम् स्थापयन्तु स्थापय , स्थापयतम् स्थापयत स्थापयानि स्थापयाव स्थापयाम । अस्थापयत् अस्थापयताम् अस्थापयन् अस्थापधः अस्थापयतम् अस्यापयत अस्थापयम् अस्थापयाव अस्थापयाम । अतिष्ठिपत् अतिष्ठिपताम् अतिष्ठिपन् अतिष्ठिप: अतिष्ठिपतम् अतिष्ठिपत अतिष्टिपम् अतिष्ठिपाव अतिष्ठिपाम । সাণনা घ्रापयस्व घ्रापये घ्रापयन्ताम् घ्रापयध्वम् ध्रापयामहै । अघ्रापयत अघ्राणयथाः अघ्र,पये अघ्रापयेताम् अघ्रापयेथाम् अघ्रापयावहि अघ्रापयन्त अघापयध्वम् अघ्रापयामहि । अजिघ्रपत अजिघ्रपथाः अजिघ्रपे अजिघ्रपत अजिघ्रपेताम् अजिघ्रपन्त अजिघ्रपेथाम् अजिघ्रपध्वम् अजिघ्रपाबहि ___ अजिघ्रपामहि। अजिघ्रपेताम् अजिघ्रिपन्त इ.। स्थापयाञ्चकार स्थापयाञ्चक्रतुः स्थापयाञ्च: स्थापयाञ्चकर्थ स्थापयाञ्चक्रथुः स्थापयाञ्चक स्थापयाञ्चकार/कर स्थापयाञ्चकृव स्थापयाञ्चकम स्थापयाम्बभूव । स्थापयामास ॥ आ. प्रापयाञ्चक्र व.पथाञ्चकाथे घ्रापयाञ्चक्रिरे घ्रापयाञ्चकृषे घ्रापयाञ्चक्राय घ्रापयाञ्चकृदवे प्रापयाञ्चक्रे घ्रपयाञ्चकृरहे घ्रापयाञ्चकमहे घ्राणयाम्बभूव ब्रापयामास स्थाप्यात् स्थाप्याः स्थाप्यासम् स्थाप्यास्ताम् स्थाप्यासुः स्थाप्यास्तम स्थाप्यास्त स्थाप्यास्व स्थाप्यास्म । स्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005138
Book TitleAbhinav Hem Laghu Prakriya Part 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1988
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy