________________
विवाहमहोत्सवादौ, ॐ नमः षष्ठकुलकराय, स्वर्णवर्णाय, श्यामवर्णश्रीकांताप्रियत-मासहिताय, धिक्कारमात्रख्यापितन्याय्यपथाय, मरु-देवाभिधानाय (७) ॐ नमः सप्तमकुलकराय, कांचनवर्णाय, श्यामवर्णमरुदेवा-प्रियतमासहिताय, धिक्कारमात्रख्यापितन्याय्यपथाय, नाभ्यभिधानाय, इह विवाहमोत्सवादौ, क्षेमदो भव, उत्सवदो भव, आनंददो भव, भोगदो भव, कीर्त्तिदो भव, अपत्यसंतानदो भव, स्नेहदो भव, राज्यदो भव, इदमयं पाद्यं गंधं, पुष्पं, धूपं, दीपं, उपवीतं, भूषणं, नैवेद्यं, तांबूलं बलिं चर्यां आचमनीयं सर्वोपचारान् गृहाण गृहाण स्वाहा । નીચેના પૂજનો મંગલ માટે છે. સમય, સંજોગો અને વર-કન્યાના भावोठो ने री शाय. (नरीशाय तो जानथी.)
૨૪ તીર્થકર યક્ષ યક્ષિણી ૧૬ વિદ્યાદેવીઓ. - દશ દિક્યાલ - नवग्रह - बार शशि - २७ नक्षत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org