________________
?
बद्धकांचीकलापे, त्रिनयने, वृषभवाहने, श्वेतवर्णे, ( 3 ) ॐ ह्रीँ नमो भगवति कौमारि, षण्मुखि, शूलशक्तिधरे वरदाभयकरे, मयूर वाहने, गौरवर्णे, ( ४ ) ॐ ह्रीँ नमो भगवति वैष्णवि, शंखचक्रगदाशार्ङ्गखड्गकरे गरुडवाहने कृष्णवर्णे, ( 4 ) ॐ ह्रीँ नमो भगवति वाराहि, वराहमुखि चक्रखड्गहस्ते, शेषवाहने, श्यामवर्णे, (६) ॐ ह्रीँ नमो भगवति इंद्राणि, सहस्रनयने, वज्र हस्ते, सर्वाभरणभूषिते, गजवाहने, सुरांगनाकोटिवेष्टिते, कांचनवर्णे, ( ७ )ॐ ह्रीँ नमो भगवति चामुंडे, शिराजालकरालशरीरे, प्रकटितदशने, ज्वाला - कुंतले, रक्तत्रिनेत्रे, शूलकपालखड्गप्रेतकेशकरे प्रेत वाहने, धूसरवर्णे, ( ८ ) ॐ ह्रीँ नमो भगवति त्रिपुरे, पद्म-पुस्तकवरदाभयकरे, सिंहवाहने, श्वेतवर्णे, इह आगच्छ आगच्छ, इह तिष्ठ तिष्ठ, मम संनिहिता भव भव, गंध, पुष्पं, धूप, दीपं अक्षतान् नैवेद्यं, फलं, गृहाण, गृहाण स्वाहा ॥
Jain Education International
१२
For Private & Personal Use Only
www.jainelibrary.org