________________
(५) योवीस तl45२ - पून
लोगस्स (नामस्तव) सूत्र
लोगस्स उज्जोअगरे, धम्मतित्थयरे जिणे, अरिहंते कित्तइस्सं, चउवीसंपि केवली. १ उसभमजिअंच वंदे, संभव-मभिणंदणं च सुमई च, पउमप्पहं सुपासं जिणं च चंदप्यहं वंदे. २ सुविहिं च पुष्पदंतं, सीअल सिज्जंस वासुपूज्जं च, विमल-मणंतं च जिणं, धम्म संतिं च वंदामि. ३ कुंथु अरं य मल्लिं वंदे, मुणि-सुव्वयं नमिजिणं च, वंदामि रिठ्ठनेमि, पासं तह वद्धमाणं च. ४ एवं मए अभिथुआ, विहुयरयमला पहीण-जरमरणा, चउवीसंपि जिणवरा, तित्थयरा मे पसीयंतु. ५ कित्तिय-वंदिय-महिया, जे ए लोगस्स उत्तमा सिद्धा, आरुग्ग बोहिलाभं, समाहि-वर-मुत्तमं किंतु. ६ चंदेसु निम्मलयरा, आइच्चेसु अहियं पयासयरा, सागरवर-गंभीरा, सिद्ध सिद्धि मम दिसंतु. ७ "चउवीसंपि जिणवरा, तित्थयरा मे पसीयंतु." આ પંક્તિનું સમૂહ સ્વરમાં ગાન કરી શકાય.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org