________________
॥१॥
॥२॥
॥३॥
॥ सिरि गोयम थवो ॥ जय सिरिविलासभवणं, वीरजिणिंदस्स पढम सीसवरं । सयलगुणलद्धिजलहि, सिरि गोयमगणहरं वंदे 7 सह नमो भगवओ, जगगुरुणो गोयमस्स सिद्धस्स । बुद्धस्स, पारगस्स य, अक्खीणमहाणसस्स सया अवतर अवतर भगवन्, मम हृदये भास्करीश्रियं बिभृहि । ॐ ह्रीँ श्री ज्ञानादि, वितरतु तुभ्यं नमः स्वाहा वसई तुह नाममंतो, जस्स मणे सयलचिंतियं दितो । चिंतामणि-सुरपायव-कामघडाइहिं पि किं तस्स सिरि गोयम गणनायग, तिहुअणजणसरण, दुरियदुहहरण । भवतारण रिउवारण, होसु अणाहस्स मह नाहो मेरुसिरे सिंहासण, कणयमहाकमलसहस्सपत्तट्ठियं । सूरिंगणभगणविसयं, ससिप्पहं गोयमं वंदे सव्वसुहलद्धिदाया, सुमरिअमित्तो वि गोयमं भयवं । पइट्ठियगणहरमंतो, दिज्ज मह वंछियं सयलं इअ सिरि-गोयम-संथुअ-मुणिसुंदरसूरि थुइपयं मएवि तुम्हं । देहि मह सिद्धि सिवफलयं, भुवणकप्पतरुवरस्स
॥४
॥
॥६॥
॥७॥
॥८
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org